अञ्जावजनपदम् (Anjaw District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं हवाइनगरम्

अञ्जावजनपदम्
जनपदम्
अरुणाचलप्रदेशराज्ये अञ्जावजनपदम्
अरुणाचलप्रदेशराज्ये अञ्जावजनपदम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ६,१९० km
Population
 (२००१)
 • Total २१,०८९
Website http://lohit.nic.in/

भौगोलिकम् सम्पादयतु

अञ्जावमण्डलस्य विस्तारः ६१९० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे चीना देशः अस्ति । अस्मिन् मण्डले लोहित नदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं अञ्जावमण्डलस्य जनसङ्ख्या २१०८९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८०५ अस्ति । अत्र साक्षरता ५९.४ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

१.हयूलियाञ्ग

२.हवाइ

३.मन्चल्

४.गोइलियान्ग्

५.वालोन्ग्

६.किबितू

७.चग्लोगम्

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अञ्जावमण्डलम्&oldid=464114" इत्यस्माद् प्रतिप्राप्तम्