अस्माकं सौर मण्डलस्य सप्तम: ग्रह अरुण (युरेनस)स्य २७ ज्ञातप्राकृतिकउपग्रहा: सन्ति।

अरुण तथा अस्य षट् उपग्रहान् - (बामतः दक्षीणे) पक, मिरैन्डा, ऍरिअल, अम्ब्रिअल, टाइटेनिआ तथा ओबेरॉन

सन्दर्भ: सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अरुणस्य_उपग्रहाः&oldid=484536" इत्यस्माद् प्रतिप्राप्तम्