एतत् अलाबु भारते अपि वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् अलाबु आङ्ग्लभाषायां Bottle gourd इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Calabash इति । एतत् अलाबु भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, पायसं, दाधिकम् इत्यादिकं निर्मीयते । एतस्य अन्तः विद्यमानं सर्वं स्वच्छीकृत्य बहिर्भागं केवलं शुष्कीकृत्य बहुविधानि वस्तूनि निर्मीयन्ते । तदन्तः मद्यादिकं द्रववस्तु अपि सङ्गृह्यते ।

Calabash
Lagenaria siceraria
Green calabash on the vine
Green calabash on the vine
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
वंशः Lagenaria
जातिः L. siceraria
द्विपदनाम
Lagenaria siceraria
(Molina) Standl.
पर्यायपदानि
  • Cucurbita lagenaria (L.) L.
  • Lagenaria vulgaris Ser.
अलाबु
शुष्कानि अलाबुबीजानि
अलाबुपुष्पम्

अलाबुना निर्मितानि बहुविधानि वस्तूनि सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अलाबु&oldid=484837" इत्यस्माद् प्रतिप्राप्तम्