इदम् अस्थि शरीरस्य किञ्चन बहुमुख्यम् अङ्गम् अस्ति । एतत् अस्थि बहुविधं भवति । अस्थीनां कारणतः एव शरीरस्य कश्चन निर्दिष्टः आकारः भवति । इदम् अस्थि शरीरस्य आन्तरिकभागे भवति ।

किञ्चित् अस्थि

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अस्थि&oldid=485372" इत्यस्माद् प्रतिप्राप्तम्