उत्तराखण्डस्य मण्डलानि

उत्तराखण्डराज्यं भौगोलिकदृष्ट्या द्विधा विभक्तम् अस्ति । अस्मिन् राज्ये १३ मण्डलानि सन्ति ।

उत्तराखण्डस्य मण्डलानि

च इति।

कुमांवविभागः सम्पादयतु

गढवालविभागः सम्पादयतु

उत्तराखण्डराज्यम् (UK) सम्पादयतु

सङ्केतः मण्डलम् केन्द्रम् जनसङ्ख्या (2001) विस्तीर्णता (km²) सान्द्रता (/km²) अधिकृतजालपुटम्
AL अल्मोरा अल्मोरा
BA बागेश्वरम् बागेश्वरम् २४९,४५३ २,३१० १०८ http://bageshwar.nic.in/
CL चमोली गोपेश्वरम् ३६९,१९८ ७,६९२ ४८ http://chamoli.nic.in/
CP चम्पावत चम्पावत २२४,४६१ १,७८१ १२६ http://champawat.nic.in/
DD देहरादून् देहरादून १,२७९,०८३ ३,०८८ ४१४ http://dehradun.nic.in/
HA हरिद्वारम् हरिद्वारम् १,४४४,२१३ २,३६० ६१२ http://haridwar.nic.in/
NA नैनिताल् नैनिताल् ७६२,९१२ ३,८५३ १९८ http://nainital.nic.in/
PG पौरीगढवाल पौरी ६९६,८५१ ५,४३८ १२८ http://pauri.nic.in/
PI पिथौरागढ पिथौरागढ ४६२,१४९ ७,११० ६५ http://pithoragarh.nic.in/
RP रुद्रप्रयागः रुद्रप्रयागः २२७,४६१ १,८९६ १२० http://rudraprayag.nic.in/
TG टिहरीगढवाल् टिहरी ६०४, ६०८ ४,०८५ १४८ http://tehri.nic.in/
US उधमसिङ्गनगरम् रुद्रपुरम् १,२३४,५४८ २,९१२ ४२४ http://usnagar.nic.in/
UT उत्तरकाशी उत्तरकाशी २९४,१७९ ७,९५१ http://uttarkashi.nic.in/