ओ मै फ़्रेन्ड् (चलच्चित्रम्)


ओ मै फ़्रेन्ड् (Oh My Friend) ( ఓ మై ఫ్రెండ్) इति एकं तेलुगु चलच्चित्रं विद्यते । २०११ वर्षे एतत् आगतम् । ओ मै फ़्रेन्ड् इत्युक्ते अरे मम मित्रम् इत्यर्थः ।

ओ मै फ़्रेन्ड्
निर्देशकः वेणु श्रीराम्
निर्माता दिल् राजु
लेखकः वेणु श्रीराम्
अभिनेतारः सिद्धार्थ नारायणः
श्रुति हासन्
हन्सिका मोत्वानी
Ali
सङ्गीतनिर्देशकः राहुल् राज्
देशः भारतम्
अर्थसङ्कल्पः २३ कोटिरूप्यकाणि

चित्रस्य उद्देश्यम् सम्पादयतु

द्वौ पुरुषौ आजीवनम् मित्रे भवितुं शक्नुतः। परं एकः पुरुषः अपरा महिला आजीवनं मित्रे भवितुं शक्नुवन्ति वा इत्यस्मिन् विषये चित्रकथा वर्तते ।

चित्रकथा सम्पादयतु

एकः पुरुषः (चन्दु ) अन्या च महिला ( सिरी ) यावत् वा कष्टम् आगच्छति चेदपि आजीवनं तयोः मित्रत्वं पवित्रतया रक्षन्ति ।

पात्रपरिचयः सम्पादयतु

सिद्धर्थ नारायणन् चन्दु इव श्रुति हासन् सिरि इव हन्सिका मोत्वानी रितु इव

गीतपरिचयः सम्पादयतु

गीतस्य नाम गायकाः दैर्घ्यम्
"ओ मै फ़्रेन्ड् " कार्तीकः ४:१७
"नुव्वु नेनु जट्टु" बेन्नि दयाल् १:१७
"श्रीचैतन्य" सिद्धर्थ नारायणन्, श्रुति हासन् ४:३०
"आलोचन वस्तेने" रणजित्, सङ्गीत प्रभु, ४:४५
"वेगं वेगं" बेन्नि दयाल्,कवति मोहन्,जयराम् रणजित्, ३:०५
"नेनु ताननि" रणजित् ४:३५
"मा ड्याडि पाकेट्स्" सिद्धार्थः ४:०६

आधाराः सम्पादयतु

Oh My Friend Movie Review Archived २०११-११-१७ at the Wayback Machine

बाह्यसम्पर्कतन्तुः सम्पादयतु