कबिनीं कपिला इत्यपि आह्वयन्ति । एषा दक्षिणभारते विद्यमाना काचित् नदी । केरलराज्यस्य वयनाड्मण्डले पनमरम् तथा मानन्तवाडी नद्योः सङ्गमेन उद्भूता एषा पूर्वाभिमुखं प्रवह्य्य कर्णाटकस्य रिमकूडलु नरसीपुरे कावेरीं सङ्गच्छति । अग्रे तमिळुनाडुद्वार प्रवह्य्य गङ्गासागरं गच्छति ।एषा कावेर्याः उपनदी अस्ति । एषा कावेर्या सह सम्मेलनात् २३० किलोमीटर्पर्यन्तं प्रवहति ।

कबिनी नदी
"https://sa.wikipedia.org/w/index.php?title=कबिनी&oldid=382425" इत्यस्माद् प्रतिप्राप्तम्