कुप्पळ्ळि वेङ्कटप्प पुट्टप्प
ಕುಪ್ಪಳ್ಳಿ ವೆಂಕಟಪ್ಪ ಪುಟ್ಟಪ್ಪ
जननम् (१९०४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२९)२९ १९०४
कुप्पळ्ळि, तीर्थहळ्ळि शिवमोग्गमण्डलम्, कर्णाटकराज्यम्
मरणम् ११ १९९४(१९९४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११) (आयुः ८९)
मैसूरु
काव्यनाम कुवेम्पु ।
वृत्तिः लेखकः, कविः, प्राध्यापकः, कुलपतिः
राष्ट्रीयता भारतीयः
उच्चशिक्षा कर्णाटकविश्वविद्यालयः
कालः क्रि.श.१९०४ तः १९९४ ।
प्रकारः पद्यानि, कथाः, कथाग्रन्थाः।
विषयाः कर्णाटकम्,जीवनम्, रामायणम्, शिवमोग्ग ।
साहित्यकान्दोलनम् बण्डायः,नवोदयः ।
प्रमुखकृतयः श्रीरामायणदर्शनम् ।

karanth.kannadavedike.net


जीवनम् सम्पादयतु

क्रि.श.१९०४तमे वर्षे चिक्कमगळूरुमण्डलस्य कोप्पोपमण्डलस्य हिरेकोडिगेग्रामे पुट्टप्पस्य जननम् अभवत् । अस्य बाल्यं प्राथमिकी शिक्षा च शिवमोग्गामण्डलस्य तीर्थहळ्ळि उपमण्डलस्य कुप्पळ्ळिग्रामे अभवत् । पुट्टप्पमहोदयः मैसूरुमहानगरे महाराजामहविद्यालये अध्ययनं कृत्वा मैसूरुविश्वविद्यालये प्राध्यापकोद्योगं कुर्वन् उपकुलपतिः अपि भूत्वा निवृत्तः । मैसूरुमहानगरे ओण्टिकोप्पलुप्रदेशे भूत्वा इति गृहे निवसति स्म । अस्य पत्नी हेमावती अस्य चतुर्णाम् अपत्यानां जननी । पूर्णचन्द्रतेजस्वी, कोकोलोदयचैत्रा, इन्दुकला, तारिणिचिदानन्दः इति ते चत्वाराः ।

विश्वमानवसन्देशः सम्पादयतु

प्रत्येकं शिशुः आजन्म विश्वमानवः भवति । संवर्धयन् तं देशः भाषा मतं जातिः वर्णः इत्यादिभिः उपाधिभिः बद्धं कुर्मः । पुनः तं विश्वमानवं करोति विद्या । एतत् दर्शनम् एव बोधयति ओ नन्न चेतना (ಓ ನನ್ನ ಚೇತನ) विश्वमानवगीतम् ।

ओ नन्न चेतना (ಓ ನನ್ನ ಚೇತನ,)
आगु नी अनिकेतन (ಆಗು ನೀ ಅನಿಕೇತನ)
रूपरूपगळनु दाटि (ರೂಪರೂಪಗಳನು ದಾಟಿ,)
नामकोटिगळनु मीटि (ನಾಮಕೋಟಿಗಳನು ಮೀಟಿ,)
एदेय बिरिये भावमीटि (ಎದೆಯ ಬಿರಿಯೆ ಭಾವದೀಟಿ,)
ओ नन्न चेतना (ಓ ನನ್ನ ಚೇತನ,)
आगु नी अनिकेतन (ಆಗು ನೀ ಅನಿಕೇತನ)

नूरु मतद होट्ट तूरि (ನೂರು ಮತದ ಹೊಟ್ಟ ತೂರಿ,)
एल्ल तत्त्वदेल्ले मीरि (ಎಲ್ಲ ತತ್ತ್ವದೆಲ್ಲೆ ಮೀರಿ,)
निर्दिगन्तवागि एरि (ನಿರ್ದಿಗನ೦ತವಾಗಿ ಏರಿ,)
ओ नन्न चेतना (ಓ ನನ್ನ ಚೇತನ,)
आगु नी अनिकेतन (ಆಗು ನೀ ಅನಿಕೇತನ)

एल्लियू निल्लदिरु (ಎಲ್ಲಿಯೂ ನಿಲ್ಲದಿರು;)
मनेयनेन्दू कट्टदिरु (ಮನೆಯನೆ೦ದೂ ಕಟ್ಟದಿರು;)
कोनेयनेन्दु मुट्टदिरु (ಕೊನೆಯನೆ೦ದೂ ಮುಟ್ಟದಿರು;)
ओ अनन्तवागिरु (ಓ ಅನ೦ತವಾಗಿರು!)
ओ नन्न चेतना (ಓ ನನ್ನ ಚೇತನ,)
आगु नी अनिकेतन (ಆಗು ನೀ ಅನಿಕೇತನ)

अनन्त तान् अनन्तवागि (ಅನ೦ತ ತಾನ್ ಅನ೦ತವಾಗಿ)
आगुतिहने नित्ययोगि (ಆಗುತಿಹನೆ ನಿತ್ಯಯೋಗಿ;)
अनन्त नी अनन्तवागु (ಅನ೦ತ ನೀ ಅನ೦ತವಾಗು;)
आगु आगु आगु आगु (ಆಗು, ಆಗು, ಆಗು, ಆಗು,)
ओ नन्न चेतना (ಓ ನನ್ನ ಚೇತನ,)
आगु नी अनिकेतन ! (ಆಗು ನೀ ಅನಿಕೇತನ!)

पद्यसाहित्यम् सम्पादयतु

  • कुवेम्पुमहोदयस्य स्वर्णगीतानि ।

*कन्नडभाषा
कन्नड एने कुणिदाडुवुदेन्नेदे । (ಕನ್ನಡ ಎನೆ ಕುಣಿದಾಡುವುದೆನ್ನದೆ)
कन्नड एने किवि निमिरुवुदु । (ಕನ್ನಡ ಎನೆ ಕಿವಿನಿಮಿರುವುದು)
कामन बिल्लनु काणुव कवियोळु । (ಕಾಮನಬಿಲ್ಲನು ಕಾಣುವ ಕವಿಯೊಳು)
तेक्कने मन मै मरेयुवुदु । (ತೆಕ್ಕನೆ ಮನ ಮೈ ಮರೆಯುವುದು)

कन्नड कन्नड हा सविगन्नड । (ಕನ್ನಡ ಕನ್ನಡ ಹಾ ಸವಿಗನ್ನಡ)
बाळुवुदेतके नुडि एले जीव । (ಬಾಳುವುದೇತಕೆ ನುಡಿ ಎಲೆ ಜೀವ)
सिरिगन्नडदलि कवितेय हाड । (ಸಿರಿಗನ್ನಡದಲಿ ಕವಿತೆಯ ಹಾಡೆ)
सिरिगन्नडदेळिगेयनु नोड। (ಸಿರಿಗನ್ನಡದೇಳಿಗೆಯನು ನೋಡೆ )
कन्नडतायिय सेवेय माडे । (ಕನ್ನಡತಾಯಿಯ ಸೇವೆಯ ಮಾಡೆ )

*कन्नडजागृतिः
बारिसु कन्नड डिण्डिमव । (ಬಾರಿಸು ಕನ್ನಡ ಡಿಂಡಿಮವ,)
ओ कर्णाटक हृदयशिव । (ಓ ಕರ್ನಾಟಕ ಹೃದಯ ಶಿವ!)

सत्तन्तिहरनु बडिदेच्चरिसु । (ಸತ್ತಂತಿಹರನು ಬಡಿದೆಚ್ಚರಿಸು;)
कच्चाडुवरनु कूडिसि ओलिसु । (ಕಚ್ಚಾಡುವರನು ಕೂಡಿಸಿ ಒಲಿಸು.)
होट्टेय किच्चिगे कण्णीर् सुरिसु । (ಹೊಟ್ಟೆಯ ಕಿಚ್ಚಿಗೆ ಕಣ್ಣೀರ್ ಸುರಿಸು;)
ओट्टिगे बाळुव तेरेदलि हरसु । (ಒಟ್ಟಿಗೆ ಬಾಳುವ ತೆರದಲಿ ಹರಸು!)

बारिसु कन्नड डिण्डिमव । (ಬಾರಿಸು ಕನ್ನಡ ಡಿಂಡಿಮವ,)
ओ कर्णाटक हृदयशिव । (ಓ ಕರ್ನಾಟಕ ಹೃದಯ ಶಿವ!)

क्षयिसे शिवेतर कृतिकृतियल्लि । (ಕ್ಷಯಿಸೆ ಶಿವೇತರ ಕೃತಿ ಕೃತಿಯಲ್ಲಿ)
मूडलि मङ्गळ मति मतियल्लि । (ಮೂಡಲಿ ಮಂಗಳ ಮತಿಮತಿಯಲ್ಲಿ;)
कवि ऋषि सन्तर आदर्शदलि । (ಕವಿ ಋಷಿ ಸಂತರ ಆದರ್ಶದಲಿ)
सर्वोदयवागलि सर्वरलि । (ಸರ್ವೋದಯವಾಗಲಿ ಸರ್ವರಲಿ!)

बारिसु कन्नड डिण्डिमव । (ಬಾರಿಸು ಕನ್ನಡ ಡಿಂಡಿಮವ,)
ओ कर्णाटक हृदयशिव । (ಓ ಕರ್ನಾಟಕ ಹೃದಯ ಶಿವ!)

कुवेम्पुमहोदयस्य कन्नडसाहित्यसेवा अपारा अनुपमा च । एषः क्रि.श. १९५७तमे वर्षे धारवाडनगरे प्रचालिते कन्नडसाहित्यसम्मेलने अध्यक्षः अभवत् । अनेन क्रि.श.१९५५तमे वर्षे केन्द्रसाहित्याकादमीप्रशस्तिः प्राप्ता । अस्य श्रीरामायणदर्शनम् कृतिः सर्वप्रथमतया कन्नडभाषायै ज्ञानपीठप्रशस्तिम् आदापयत् । भारतसर्वकारस्य पद्मविभूषणम् प्रशस्त्या अपि भूषितः अभवत् । जै भारत जननिय तनुजाते इति गीतं रचितवान् यत कर्णाटाकराज्यस्य राज्यगीतम् अभवत् । अस्य कृतिः स्वामी विवेकानन्दः अतीवजनप्रया अभवत् ।

ज्ञानपीठप्रशस्तिः सम्पादयतु

कुवेम्पुमहोदयेन रचिता श्रीरामायणदर्शनम् अस्मै ज्ञानपीठप्रशस्तिम् अदापयत् । कन्नडभाषासाहित्यलोके अयं ग्रन्थः बहुमान्यः अस्ति । अपि च एषः कन्नडस्य प्रथमः अर्वाचीनं महाकव्यम् । सरळरगळे इति काचित् विशिष्टा पद्यरचनशैली अनेन आरब्धा । अयं ग्रन्थः अस्मै ज्ञानपीठप्रशस्तिम् अदापयत् ।

कृतयः सम्पादयतु

कथाग्रन्थौ सम्पादयतु

  • कानूरु सुब्बम्म हेग्गडति (चलच्चित्रीकृतः)
  • मलेगळल्लि मदुमगळु (दूरदर्शनधारावाहीकृतः)

रूपकानि सम्पादयतु

  • बेरळ्गे कोरळ् (ಬೆರಳ್ಗೆ ಕೊರಳ್) - चलच्चित्रीकृतम्
  • शूद्र तपस्वी (ಶೂದ್ರ ತಪಸ್ವಿ)
  • स्मशान कुरुक्षेत्र (ಸ್ಮಶಾನ ಕುರುಕ್ಷೇತ್ರ)
  • रक्ताक्षि (ರಕ್ತಾಕ್ಷಿ)
  • बिरुगाळि (ಬಿರುಗಾಳಿ)
  • यमन सोलु (ಯಮನ ಸೋಲು)
  • नन्न गोपाल (ನನ್ನ ಗೋಪಾಲ (ಮಕ್ಕಳ ನಾಟಕ)
  • वाल्मीकिय भाग्य (ವಾಲ್ಮೀಕಿಯ ಭಾಗ್ಯ)
  • महारात्रि (ಮಹಾರಾತ್ರಿ)
  • जलगार (ಜಲಗಾರ)
  • चन्द्रहास (ಚಂದ್ರಹಾಸ)
  • बलिदान (ಬಲಿದಾನ)
  • मोडण्णन तम्म (ಮೋಡಣ್ಣನ ತಮ್ಮ (ಮಕ್ಕಳ ನಾಟಕ)

चित्रप्रबन्धः सम्पादयतु

  • मलेनाडिन चित्रगळु (ಮಲೆನಾಡಿನ ಚಿತ್ರಗಳು)

वैचारिकः सम्पादयतु

  • विचारक्रान्तिगे आह्वान (ವಿಚಾರ ಕ್ರಾಂತಿಗೆ ಆಹ್ವಾನ)

आत्मकथनम् सम्पादयतु

  • नेनपिन दोणियल्लि (ನೆನಪಿನ ದೋಣಿಯಲ್ಲಿ)

कव्यानि गीतानि च सम्पादयतु

  • श्रीरामायणदर्शनम् (ಶ್ರೀ ರಾಮಾಯಣ ದರ್ಶನ೦)
  • कोळलु (ಕೊಳಲು)
  • अग्निहंस (ಅಗ್ನಿಹಂಸ)
  • अनिकेतन (ಅನಿಕೇತನ)
  • अनुत्तरा (ಅನುತ್ತರಾ)
  • इक्षुगङ्गोत्रि (ಇಕ್ಶುಗಂಗೋತ್ರಿ)
  • कदरडके (ದರಡಕೆ)
  • कथन कवनगळु (ಕಥನ ಕವನಗಳು)
  • कलासुन्दरि (ಕಲಾಸುಂದರಿ)
  • किङ्किणि (ಕಿಂಕಿಣಿ)
  • कृत्तिके (ಕೃತ್ತಿಕೆ)
  • जेनागुव (ಜೇನಾಗುವ)
  • नविलु (ನವಿಲು)
  • पक्षिकाशि (ಪಕ್ಷಿಕಾಶಿ)
  • चित्राङ्गदा (ಚಿತ್ರಾಂಗದಾ)
  • प्रेतक्यु (ಪ್ರೇತಕ್ಯು)
  • प्रेमकाश्मीर (ಪ್ರೇಮಕಾಶ್ಮೀರ)
  • मन्त्राक्षते (ಮಂತ್ರಾಕ್ಷತೆ)
  • षोडशि (ಷೋಡಶಿ)
  • हाळूरु (ಹಾಳೂರು)
  • कोगिले (ಕೋಗಿಲೆ)
  • पाञ्चजन्य (ಪಾಂಚಜನ್ಯ)
  • कुटीचक (ಕುಟೀಚಕ)

कथासङ्कलनम् सम्पादयतु

  • नन्न देवरु मत्तु इतरकथेगळु (ನನ್ನ ದೇವರು ಮತ್ತು ಇತರ ಕಥೆಗಳು)

विमर्शाग्रन्थः सम्पादयतु

  • द्रौपदिय श्रीमुडि (ದ್ರೌಪದಿಯ ಶ್ರೀಮುಡಿ)

जीवनचरित्रम् सम्पादयतु

  • स्वामी विवेकनन्दः (ಸ್ವಾಮಿ ವಿವೇಕಾನಂದ)
  • श्रीरामकृष्ण परमहंसः (ಶ್ರೀ ರಾಮಕೃಷ್ಣ ಪರಮಹಂಸ)

कुवेम्पुविषये अन्येषां ग्रन्थाः सम्पादयतु

  • मगळू कण्ड कुवेम्पु - तारिणी चिदानन्दः । (ಮಗಳು ಕಂಡ ಕುವೆಂಪು - ಲೇ: ತಾರಿಣಿ ಚಿದಾನಂದ)
  • अण्नन नेनपु - कि.पि.पूर्णचन्द्र तेजस्वी । (ಅಣ್ಣನ ನೆನಪು - ಲೇ: ಕೆ ಪಿ ಪೂರ್ಣಚಂದ್ರ ತೇಜಸ್ವಿ)
  • युगद कवि -डा. के.सि.शिवानन्द रेड्डि । (ಯುಗದ ಕವಿ-ಲೇ: ಡಾ.ಕೆ.ಸಿ.ಶಿವಾರೆಡ್ಡಿ)
  • हीगिद्दरु कुवेम्पु - प्रभुशङ्करः (ಹೀಗಿದ್ದರು ಕುವೆಂಪು - ಲೇ:ಪ್ರಭುಶಂಕರ)

प्रशस्तिपुरस्काराः सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कुवेम्पु&oldid=480147" इत्यस्माद् प्रतिप्राप्तम्