एतत् कूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् कूष्माण्डम् आङ्ग्लभाषायां Winter melon अथवा Ash Gourd इति उच्यते । एतत् कूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते । अनेन कूष्माण्डेन "पेठा" नामकं मधुरखाद्यम् अपि निर्मीयते ।

Winter Melon
Nearly mature winter melon
Nearly mature winter melon
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
उपकुलम् Cucurbitoideae
ट्राइबस् Benincaseae
सब्-ट्रैबस् Benincasinae
वंशः Benincasa
Savi
जातिः B. hispida
द्विपदनाम
Benincasa hispida
Thunb.
पर्यायपदानि
कूष्माण्डबीजानि
कूष्माण्डस्य सूपः
"https://sa.wikipedia.org/w/index.php?title=कूष्माण्डम्&oldid=482752" इत्यस्माद् प्रतिप्राप्तम्