क्रिस्तीय (gr. - Xριστός) विश्वस्य विस्तृतः धर्मः अस्ति । अस्य संस्थापकः प्रभु यीशु अस्ति | अमेरिकायाम् यूरोपे च इदं मतं प्रबलम् अस्ति। क्रैस्तमतस्य १∙३ कोटिपरिमिताः अनुयायिनः सन्ति। तान् क्रैस्ताः इति निर्दिशन्ति ।क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थः बैबल् अस्ति। अस्मिन् मते प्रधानविभागः क्याथोलिक् अस्ति। । क्रैस्त–उत्सवाः विविधाः भवन्ति‚क्रिस्मस्‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतम् अस्ति।

The Latin cross and Ichthys symbols, two symbols often used by Christians to represent their religion.
Percentage of Christians worldwide
Twenty countries with the most Christians
Country Christians % Christian
 संयुक्तानि राज्यानि (विवरणानि) 176,400,000 78.4%
 ब्रासील (विवरणानि) 174,700,000 90.4%
 मेक्सिको (विवरणानि) 105,095,000 94.5%
 Russia (विवरणानि) 99,775,000 70.3%
 फ़िलिपीन्स् (विवरणानि) 90,530,000 92.4%
फलकम्:Country data Nigeria (विवरणानि) 76,281,000 48.2%
फलकम्:Country data Congo, Democratic Republic of (विवरणानि) 68,558,000 95.6%
फलकम्:Country data China, People's Republic of (विवरणानि) 66,959,000 5.0%
 इटली (विवरणानि) 55,070,000 91.1%
 Ethiopia (विवरणानि) 54,978,000 64.5%
 जर्मनी (विवरणानि) 49,400,000 59.9%
फलकम्:Country data Colombia (विवरणानि) 44,502,000 97.6%
 Ukraine (विवरणानि) 41,973,000 91.5%
 दक्षिण-आफ्रिका (विवरणानि) 39,843,000 79.7%
 अर्जन्टीना (विवरणानि) 37,561,000 92.7%
 पोलैंड (विवरणानि) 36,526,000 95.7%
 Spain (विवरणानि) 35,568,000 77.2%
 फ्रांस (विवरणानि) 35,014,000 53.5%
फलकम्:Country data Kenya (विवरणानि) 34,774,000 85.1%
फलकम्:Country data Uganda (विवरणानि) 29,943,000 88.6%

अधिकविवरणार्थं क्रैस्तमतम् इति पृष्ठं पश्यन्तु ।

"https://sa.wikipedia.org/w/index.php?title=क्रैस्ताः&oldid=463780" इत्यस्माद् प्रतिप्राप्तम्