गोडचिनमल्किजलपातः गोकाक नगरतः प्रायशः १९ कि.मी. दूरे अस्ति । गोकाक नगरतः ७ कि.मी. दूरे स्थितं गोकाकजलपातं दृष्ट्वा ततः ९ कि.मी. दूरे गोडचिनमल्कि ग्रामः लभते । एषः ग्रामतः वाहने इतोपि २ कि.मी. अग्रे गच्छति चेत् गोडचिनमल्किजलपातः लभति |

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोडचिनमल्किजलपातः&oldid=409215" इत्यस्माद् प्रतिप्राप्तम्