चक्रवर्ती राजगोपालाचारी

(चक्रवर्ती राजगोपालाचार्य इत्यस्मात् पुनर्निर्दिष्टम्)

'राजाजी' इति प्रसिद्धः चक्रवर्ती राजागोपालाचार्यः (Tamil: சக்ரவர்த்தி ராஜகோபாலாச்சாரி Cakravartī Rācakōpālācārī) (डिसेम्बर् १०, १८७८ - डिसेम्बर् २५, १९७२) कश्चन भारतीयन्यायवदी, स्वातन्त्रसेनानी, राजनीतिज्ञः, लेखकश्च । अयं भारतस्य अन्तिमः राज्यपालः (गवर्नर्-जेनेरल्) आसीत् । भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य नायकत्वेन, मड्रास्प्रेसिडेन्सि-प्रीमियर्रूपेण, पश्चिमवङ्गस्य राज्यपालत्वेन, इण्डियन्-यूनियन्-मन्त्री, मड्रास्-राज्यस्य मुख्यमन्त्री च आसीत् । स्वतन्त्रपक्षस्य संस्थापकः सः । भारतरत्नस्य प्रथमः पुरस्कारभाक् अयम् । अण्वस्त्रप्रयोगस्य परमविरोधी सः जगतः शान्तेः तीव्रः प्रतिपादकः आसीत् । सेलमस्य आम्रम् इति तेन उपनाम प्राप्तम् आसीत् ।

Chakravarti Rajagopalachari
C. Rajagopalachari
Governor-General of India
कार्यालये
21 June 1948 – 26 January 1950
Monarch George VI
प्रधानमन्त्री Jawaharlal Nehru
पूर्वगमः The Earl Mountbatten of Burma
पादानुध्यातः Position abolished
Chief Minister of Madras
कार्यालये
10 April 1952 – 13 April 1954
Governor Sri Prakasa
पूर्वगमः P. S. Kumaraswamy Raja
पादानुध्यातः K. Kamaraj
Minister of Home Affairs
कार्यालये
26 December 1950 – 25 October 1951
प्रधानमन्त्री Jawaharlal Nehru
पूर्वगमः Vallabhbhai Patel
पादानुध्यातः Kailash Nath Katju
Governor of West Bengal
कार्यालये
15 August 1947 – 21 June 1948
Premier Prafulla Chandra Ghosh
Bidhan Chandra Roy
पूर्वगमः Frederick Burrows
पादानुध्यातः Kailash Nath Katju
Premier of Madras
कार्यालये
14 July 1937 – 9 October 1939
Governor The Lord Erskine
पूर्वगमः Kurma Venkata Reddy Naidu
पादानुध्यातः Tanguturi Prakasam
व्यक्तिगत विचाराः
जननम् (१८७८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१०)१० १८७८
Thorapalli, Madras Presidency of British India (now in Tamil Nadu)
मरणम् २५ १९७२(१९७२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२५) (आयुः ९४)
Madras, India
राजनैतिकपक्षः Swatantra Party (1959–1972)
अन्यराजनैतिक-
सम्बन्धः
Indian National Congress (Before 1957)
Indian National Democratic Congress (1957–1959)
पतिः/पत्नी Alamelu Mangalamma (1897–1916)
मुख्यशिक्षणम् Central College
Presidency College, Madras
वृत्तिः Lawyer
Writer
Statesman
धर्मः Hinduism
हस्ताक्षरम् सञ्चिका:Rajagopalachari sign.jpg

जन्म, परिवारश्च सम्पादयतु

अयं तमिलुनाडुराज्यस्य सेलम्जनपदे तोरपल्लिग्रामे जन्म प्राप्नोत् ।

शिक्षणम् सम्पादयतु

बेङ्गलूरुनगरस्थे सेण्ट्रल्-महाविद्यालये, मड्रास्नगरस्थे प्रेसिडेन्सि-महाविद्यालये च सः शिक्षणं प्राप्तवान् [१]

राजनैतिकजीवनम् सम्पादयतु

१९०० तमे वर्षे सः न्यायवादीरूपेण कार्यम् आरब्धवान् [२]। राजनैतिकक्षेत्रं प्रविष्टवता तेन आदौ सेलम्-मुनिसिपालिटि-मध्ये अध्यक्षत्वं गृहीतम् [३]। राष्ट्रियकाङ्ग्रेस्पक्षं प्रविष्टवता तेन रावल्ट्-क्रिया, असहकारान्दोलनम्, वैकोम्-सत्याग्रहः इत्यादिषु भागः गृहीतः । दण्डीसत्याग्रहस्य प्रतिस्पन्दरूपेण वेदारण्यं लवणसत्याग्रहः तेन निरूढः इत्यनेन सः कारागारे स्थापितः [४]। मड्रासे-प्रेसिडेन्सि-प्रीमियर्रूपेण चितः सः १९४० पर्यन्तं कार्यं निरवहत् । ततः जर्मनीदेशेन ब्रिटन्देशः युद्धार्थं सन्नद्धः जातः इत्यतः सः स्वस्य त्यागपत्रम् अयच्छत् । क्विट्-इण्डिया-आन्दोलनस्य विरोधं कृतवान् अयं मुहम्मद् आलि जिन्नेन मुस्लीम् लीग् नायकेन च सह वार्तालापं कृत्वा समानसूत्रताम् आनयत् । १९४६ तमे वर्षे सः भारतसर्कारस्य उद्योग-वितरण-शिक्षण-आर्थिकमन्त्रित्वेन दायित्वं प्राप्नोत् । १९४७-४८ अवधौ पश्चिमवङ्गस्य राज्यपालत्वेन, १९४८-५० भारतस्य राज्यपालत्वेन, केन्द्रगृहमन्त्रिरूपेण १९५१-५२, मड्रास्-मुख्यमन्त्रित्वेन १९५२-५४ वर्षे च कार्यम् अकरोत् । १९५९ तमे वर्षे सः काङ्ग्रेस्पक्षसदस्यत्वाय त्यागपत्रं दत्त्व स्वतन्त्रानामकं नूतनं पक्षं समस्थापयत् । सि एन् अण्णादोरैवर्येण सह मड्रासराज्ये काङ्ग्रेस्विरोधपक्षस्य संस्थापने सहकारम् अयच्छत् । १९६७ तमे वर्षे तेन पक्षेण विजयः प्राप्तः ।

अयं कश्चन प्रबुद्धः लेखकः आसीत् । भारतीय-आङ्ग्ल-साहित्याय तदीयं योगदानम् अस्ति अपूर्वम् । सः देवालय-प्रवेशान्दोलने भागम् अवहत् । निम्नजनानाम् उन्नत्यर्थं सः प्रोत्साहम् अयच्छत् । अनिवार्यरूपेण हिन्दीभाषायाः आनयने अस्य प्रयासः वर्तते इति विमर्शकानाम् अभिप्रायः [५]

बाह्यसम्पर्कतन्तु सम्पादयतु

आकराः सम्पादयतु

  1. Hopley, Antony R. H. (2004). Chakravarti Rajagopalachari. Oxford Dictionary of National Biography. 
  2. Famous Indians of the 21st Century. Pustak Mahal. 2007. pp. p. 42. ISBN 978-81-223-0829-7. 
  3. Bakshi, Shri Ram (1990). C. Rajagopalachari. Anmol Publications. pp. p. 399. ISBN ISBN 81-7041-313-3, ISBN 978-81-7041-313-4 Check |isbn= value (help). 
  4. Mahmud, Syed Jafar ((1994)). Pillars of Modern India, 1757–1947. APH Publishing. pp. p. 88. ISBN ISBN 81-7024-586-9,.  More than one of |ISBN= and |isbn= specified (help)
  5. "Anti-Hindi sentiments still alive in TN". Kumar, P. C. Vinoj. Sify News. 10 September 2003.