चम्पा दक्षिणपूर्व-एशियामहाद्वीपे प्राचीनं शैवराज्यंम् आसीत्।

दक्षिणपूर्व-एशिया, क्रि.श.1100, चम्पाराज्यम् (हरिद्वर्णीयम्)

राज्यस्य पञ्चविभागाः -

आगम: सम्पादयतु

अग्रे चम्पाजनाः राजानः च शैवधर्मस्य अनुयायिनः अभवन्। कालान्तरे इसलां तथा बौद्धधर्मीयाः अपि अवर्धन्त । जावाप्रदेशे विद्यमाने अभिलेखे उल्लिखितम् अस्ति यत् मजापहितसाम्राज्यस्य राजा कीर्तिविजयः तस्य पत्नी चम्पायाः राजकुमारी द्वारवती च इस्लाममतं स्वीकृतवन्तौ इति । अस्मिन् काले अन्ये बौद्धजातीयः अपि अत्र आगताः ।

अवशेषाः सम्पादयतु

चम्पासंस्कृतेः अवशेषाः वियतनाम अद्य अपि मिलन्ति । तेषु कश्चन शैव मन्दिरं विद्यते।

राजवंश सम्पादयतु

राजवंश II सम्पादयतु

राजवंश III सम्पादयतु

राजवंश IV सम्पादयतु

पाण्डुरंग वंश सम्पादयतु

भृगु वंश सम्पादयतु

दक्षिण वंश सम्पादयतु

शक्तिरैदपुति वंश सम्पादयतु

दीर्घा: प्राचीन मन्दिरों के अवशेष सम्पादयतु

बाह्य रश्मि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चम्पा&oldid=484089" इत्यस्माद् प्रतिप्राप्तम्