चित्रदुर्गलोकसभाक्षेत्रम्


कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चित्रदुर्गलोकसभाक्षेत्रम् । एतत् क्षेत्रम् अनुसूचितजातीयानां कृते (SC) आरक्षितम् अस्ति । समग्रं चित्रदुर्गमण्डलं तथा तुमकूरुमण्डलस्य कश्चन भागः अत्र अन्तर्भवति ।

विधानसभाक्षेत्राणि सम्पादयतु

Constituency number Name Reserved for (SC/ST/None) District
९७ मोळकाल्मूरु ST चित्रदुर्गमण्डलम्
९८ चळ्ळकेरे ST चित्रदुर्गमण्डलम्
९९ चित्रदुर्गम् इतरे चित्रदुर्गमण्डलम्
१०० हिरियूरु इतरे चित्रदुर्गमण्डलम्
१०१ होसदुर्गम् इतरे चित्रदुर्गमण्डलम्
१०२ होळलकेरे SC चित्रदुर्गमण्डलम्
१३६ शिरा इतरे तुमकूरुमण्डलम्
१३७ पावगड SC तुमकूरुमण्डलम्

लोकसभासदस्याः सम्पादयतु

वर्षम् लोकसभासदस्यः पक्षः
१९५१ एस्.निजलिङ्गप्पः भारतीयराष्ट्रियकाङ्ग्रेस्मैसूरुराज्यम्
१९५७ मुषिर्-उल्-मुल्क जे.एम्.मोहम्मद इमामसाब प्रजासोशियालिस्ट् पार्टी मैसूरुराज्यम्
१९६२ एस्.वीरबसप्पः भारतीयराष्ट्रियकाङ्ग्रेस्मैसूरुराज्यम्
१९६७ जे.एम्.इमाम स्वतन्त्रपक्षः(मैसूरुराज्यम्)
१९७१ कोण्डज्जी बसप्पः भारतीयराष्ट्रियकाङ्ग्रेस् मैसूरुराज्यम्
१९७७ के.मल्लण्णः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० के.मल्लण्णः भारतीयराष्ट्रियकाङ्ग्रेस्-आय्
१९८४ के.हेच्.रङ्गनाथः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ सी.पी.मूडलगिरियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ सी.पी.मूडलगिरियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९६ पी.कोदण्डरामय्यः जनतादळम्
१९९८ सी.पी.मूडलगिरियप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९९९ शशिकुमारः संयुक्तजनतादलम्
२००४ एन्.वाय्.हनुमन्तप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ जनार्दनस्वामी भारतीयजनतापक्षः