एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

छत्राकाणि
अन्यविधछत्राकम्
रक्तवर्णीयं छत्राकम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=484805" इत्यस्माद् प्रतिप्राप्तम्