एतत् जम्बूफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् जम्बूलम् अपि सस्यजन्यः आहारपदार्थः । इदं जम्बूफलम् आङ्ग्लभाषायां Jambul इति उच्यते । एतत् जम्बूफलम् अकृष्टपच्यम् अपि । जम्बूफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् जम्बूफलम् अपि बहुविधं भवति ।

जम्बूफलम्
Syzygium cumini
Syzygium cumini
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Myrtales
कुलम् Myrtaceae
वंशः Syzygium
जातिः S. cumini
द्विपदनाम
Syzygium cumini
(L.) Skeels.
पर्यायपदानि
  • Eugenia cumini (L.) Druce
  • Eugenia jambolana Lam.
  • Syzygium jambolanum DC.
जम्बूफलम्
जम्बूबीजम्
जम्बूफलानां राशिः
जम्बूवृक्षः
जम्बूपर्णानि
एकस्याम् एव शाखायां पक्वानि जम्बूफलानि (कृष्णवर्णीयानि), अर्धपक्वानि जम्बूफलानि (रक्तवर्णीयानि), अपक्वानि जम्बूफलानि (हरितवर्णीयानि)
रेखाचित्रे जम्बूफलं, पुष्पं, पर्णं चापि

"https://sa.wikipedia.org/w/index.php?title=जम्बूफलम्&oldid=461044" इत्यस्माद् प्रतिप्राप्तम्