तिरुनल्लूर करुणाकरन्(१९२४-२००६)- केरलस्य कश्चित् विख्यात: कवि: अद्ध्यापक:, वामपक्षीय: चिन्तकश्च आसीत् । स:केरलसंस्थाने कोल्लम् देशे पेरिनाट्नामक जनपदे १९२४ ओक्टोबर् ८ दिनाङ्के भूजातः । २००६ जूलै ५ दिनाङ्के तस्य अन्त्यम् अभवत् ।

Thirunalloor Karunakaran
Thirunalloor Karunakaran
जननम् (१९२४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०८)८ १९२४
Kollam, Kerala, India
मरणम् ५ २००६(२००६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-०५) (आयुः ८१)
Kollam, Kerala, India
वृत्तिः Poet
राष्ट्रीयता  भारतम्

मेघदूतकाव्यस्य तेन विरचित:मलयालभाषान्तर: सुप्रसिद्ध: एव । कुमारनाशान् महाकवे: 'चण्टालभिक्षुकि' इति प्रख्यातमलयालकाव्यम् करुणाकरेन संस्कृतेन भाषान्तरितं च । तस्य मार्क्सिस्ट्वाद्तत्वचिन्तायां तथा भारतीय तत्वचिन्तायां समानमेव अवगाहम् आसीत् ।

ग्रन्थाः सम्पादयतु

मन्जुतुल्लिकल् (काव्यसमाहार:)

समागमम् (काव्य:)

प्रेमम् मधुरमाणु धीरवुमाणु (खंडकाव्य:)

राणि (खंडकाव्य:)

रात्रि (खंडकाव्य:)

ताष्केन्ट् (खंडकाव्य:)

अन्ति मयन्ङुम्पोल् (काव्यसमाहार:)

तिरुनल्लूर करुणाकरन्टे कवितकल् (काव्यसमाहार:)

ग्रीष्मसंध्यकल् (काव्यसमाहार:)

पुतुमषा (बालकाव्यसमाहार:)

मेघसंदेशम् (अनुवाद:)

आभिज्ञानशाकुन्तलम् (अनुवाद)

जिप्सिकल् (अनुवाद:)

ओमर खय्यामिन्टे गाथकल् (अनुवाद:)

ओरु महायुद्ध् त्तिन्टे पर्यवसानम् (गद्यं)

बाह्यानुबन्धः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=तिरुनल्लूर_करुणाकरन्&oldid=482037" इत्यस्माद् प्रतिप्राप्तम्