दीक्षाभूमिः (हिन्दी: दीक्षाभूमि) भारतदेशे बौद्धधर्मस्य किञ्चन प्रमुखं केन्द्रम् अस्ति । नागपुरस्थे अस्मिन् केन्द्रे बि. आर्. अम्बेड्कर-महोदयेन स्वस्य ६०,००,०० परिमितैः अनुयायिभिः सह बौद्धधर्मः स्वीकृतः।

दीक्षाभूमिः
दीक्षाभूमी
सामान्यसूचनाः
प्रकारः Religious and historical monument.
वास्तुशैली Stupa
स्थलम् नागपुरं, भारतम्[१]
निदेशाङ्काः २१°७′४१″ उत्तरदिक् ७९°४′१″ पूर्वदिक् / 21.12806°उत्तरदिक् 79.06694°पूर्वदिक् / २१.१२८०६; ७९.०६६९४
निर्माणारम्भः July 1978
लोकार्पणम् December 18, 2001
विन्यासनिर्माणश्च
वास्तुतज्ञः Sheo Dan Mal

साधाराः सम्पादयतु

  1. Keer, Dhananjay. Dr. Ambedkar: Life and Mission (in Marathi). 
"https://sa.wikipedia.org/w/index.php?title=दीक्षाभूमिः&oldid=435416" इत्यस्माद् प्रतिप्राप्तम्