पञ्चमरागः

आरोहणम् स म म ग म ध नि ध स
अवरोहणम् स नि ध प म म ग म ग रे स
थाट्मारवा
समयःरात्रौ अन्तिम प्रहरः

पञ्चमरागः (Panchama Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । मारवा थाट् गणस्य रागः भवति । ओडव तथा षाडवजात्यासहितः रागः भवति । शृङ्गाररसप्रतिपादकः रागः भवति ।

श्लोकः सम्पादयतु

मयूरबर्हीः दृढवीणिबद्धा पिकशुकच्युतलताङ्कुरेण।
सौन्दर्यलावण्यमनोज्ञमूर्तिः सा पञ्चमी प्रातसमेवदन्ती॥

  • आरोहः - स म म ग म ध नि ध स
  • अवरोहः - स नि ध प म म ग म ग रे स

समयः सम्पादयतु

रात्रौ अन्तिम प्रहरः प्रशस्तकालः भवति ।

थाट् सम्पादयतु

  • मारवा

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पञ्चमरागः&oldid=480539" इत्यस्माद् प्रतिप्राप्तम्