पपुम्पारेमण्डलम्

अरुणाचल प्रदेशस्य एकम् मण्डलम्, भारतः

पपुम्पारेमण्डलम् (Papum Pare District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं युपिआ नगरम् ।

पपुम्पारेमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पपुम्पारेमण्डलम्
अरुणाचलप्रदेशराज्ये पपुम्पारेमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total २,८७५ km
Population
 (२००१)
 • Total १,७६,३८५
Website http://papumpare.nic.in/

भौगोलिकम् सम्पादयतु

पपुम्पारेमण्डलस्य विस्तारः २८७५ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं पपुम्पारेमण्डलस्य जनसङ्ख्या १७६३८५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४४.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ८२.१४ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले द्वे उपमण्डले स्तः। ते-

१.सगाली

२.युपिआ

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पपुम्पारेमण्डलम्&oldid=464122" इत्यस्माद् प्रतिप्राप्तम्