पर्वतारोहणक्रीडा(Rock climbing) साहसिकक्रीडायाम् अन्यतमा क्रीडा ।

पर्वतारोहणदृश्यम्

पर्वतारोहणम् एका क्रिया भवति यत्र भागिनः प्राकृतिक-कृत्रिमशिलाभित्तेः आरोहणम्, अवरोहणम् अथवा पर्वतपरिभ्रमणं कुर्वन्ति । पर्वतस्य लक्ष्यप्रदेशपर्यन्तम् आरुह्य क्षेमेण पुनरागमनं पर्वतारोहणस्य उद्देशः ।

इतिहासः सम्पादयतु

चित्रकलायाः कालनिर्णयानुसारं(Painting dating) ज्ञायते यत् क्रि पू ४०० तमे वर्षे चीनादेशस्य पुरुषाः प्रथमवारं पर्वतारोहणं कृतवन्तः इति । पुराकाले अमेरिकादेशे १२ तमे शताब्दे अनसाजिजनाः अत्युत्तमाः पर्वतारोहिणः आसन् इत्यत्र प्रमाणानि लभ्यन्ते । पुराकाले यूरोप्-प्रदेशे पर्वतारोहिणः पर्वतस्य तन्त्रज्ञानस्य साहय्येन समीक्षाध्ययनं कुर्वन्ति स्म । १८८० तमे वर्षे यूरोप्-प्रदेशे पर्वतारोहणम् बहवः स्वेच्छया आरम्भं कृतवन्तः । प्रथमा विक्टोरियाशासनकाले अल्प्स्पर्वतश्रेण्यायाः आरोहणं प्रमुखम् आसीत् । युरोप्-खण्डस्य विभिन्नप्रदेशेषु पर्वतारोहणम् आसीत् । १९ शताब्देः अन्तिमचतुर्थांशे पर्वतारोहणं क्रीडारूपं प्राप्तम् । पर्वतारोहणम् कालान्तरे अत्लेटिक्स्-क्रीडायाः भागः अभवत् । पर्वतारोहणं १९२० तमात् वर्षात् १९६० तमस्य वर्षस्य मध्यकालीनसमये बहु प्रसिद्धम् अभवत् । अतः वर्तमानकाले आरोहणस्य तन्त्रज्ञानं बहु विकसितं वर्तते ।

पर्वतारोहणप्रकाराः सम्पादयतु

१ सामाग्रीसहित-आरोहणम्
२ सामाग्रीरहित-आरोहणम्
३ बौल्डरिङ्ग्-आरोहणम्
४ एकल-आरोहणम्

४.१ डीप्-वाटर्-सोलोइङ्ग्
४.२ एकल-रज्ज्वालम्बन-आरोहणम्
४.३ फ्री-सोलोइङ्ग्

५ लीड्-आरोहणम्
६ स्पोर्ट्-आरोहणम्
७ साम्प्रदायिक-आरोहणम्
८ बाटम्-रोप्-आरोहणम्
९ टाप्-रोप्-आरोहणम्

वातावरणम् सम्पादयतु

अन्तर्दौवारिक-आरोहणम् सम्पादयतु

सामान्यतः एतादृशस्थले आरोहणस्य अभ्यासार्थं भवनस्य अन्तः कृत्रिमतया पर्वतस्य रचनां कुर्वन्ति । अस्य साहाय्येन आरोहणस्य कुशलतां वर्धयितुं, तन्त्रविषये ज्ञातुं, अभ्यसितुं च शक्यते ।

बाह्य-आरोहणम् सम्पादयतु

घर्मकालेषु पद्भ्यामारोहणे दृढग्रहणम् आरोहकानां भवति । समीचीनम् आरोहणशिक्षणेन आरोहकाः रात्रौ, प्रतिकूलवातावरणे वा आरोहणार्थं कुशलाः भवन्ति । वस्तुतः रात्रौ, प्रतिकूलवातावरणे वा आरोहणं बहु अपायकरं भवति ।

वीथिका सम्पादयतु

आधाराः सम्पादयतु

The Mountaineers Books (2010). Mountaineering: The Freedom of the Hills (8th ed.). Swan Hill Press. p. 592. ISBN 9781594851384. OCLC 688611213. Kidd, Timothy W. Kidd; Hazelrigs, Jennifer (2009). Rock Climbing. Human Kinetics 10%. p. 4. ISBN 9781450409001. Long, John (2004). How to Rock Climb. Globe Pequot. p. 155. ISBN 9780762724710. Kidd, Timothy W. Kidd; Hazelrigs, Jennifer (2009). Rock Climbing. Human Kinetics 10%. p. 286. ISBN 9781450409001. Matt Samet. "Climbing Dictionary". climbing.com. Retrieved 2 June 2013. Bisharat, Andrew (2009). Sport Climbing: From Top Rope to Redpoint, Techniques for Climbing Success. The Mountaineers Books. pp. 209–210. ISBN 9781594854613. Pesterfield, Heidi (2011). Traditional Lead Climbing: A Rock Climber's Guide to Taking the Sharp End of the Rope (2nd ed.). Wilderness Press. p. 11. ISBN 9780899975597. Hörst, Erik J. (2003). Training for Climbing: The Definitive Guide to Improving Your Climbing. Guilford, Connecticut, Helena, Montana: Falcon Publishing. p. 151. ISBN 0-7627-2313-0. Rocky Mountain Region (February 1995). "Devils Tower National Monument Final Climbing Management Plan". U.S. Department of the Interior National Park Service. Archived from the original on 23 February 2008. Retrieved 19 February 2013. Lake Tahoe Basin Management Unit (17 February 2008). "Cave Rock Climbing Closure Becomes Permanent". United States Forest Service. Archived from the original on 19 October 2008. Retrieved 19 February 2013. Cameron M. Burns. "Climbing Shiprock: Going Up on Native Land". GORP. Archived from the original on 19 February 2008. Retrieved 19 February 2013. Texas Park and Wildlife Department (December 1999). "Review of the Public Use Plan for Hueco Tanks SHP". Retrieved 19 February 2013. Kurt Repanshek (15 July 2010). "Arches National Park Developing Formal Climbing and Canyoneering Plan". National Parks Traveler. Retrieved 19 February 2013. The Access Fund Flatirons Climbing, wildlife closures

"https://sa.wikipedia.org/w/index.php?title=पर्वतारोहणक्रीडा&oldid=479260" इत्यस्माद् प्रतिप्राप्तम्