पाषाणयुग: नाम प्राचीन: काल: यत्र जनाः शिलाया: उपयोगं केवलं जानन्ति स्म। तदा कानिचन अस्थ्युपकरणानि काष्ठोपकरणानि अपि उपयुक्तानि दृश्यन्ते । जनाः भोजनाय वस्त्रेभ्यः च पशून् घ्नन्ति स्म। यदा मनुष्याः धातूनाम् प्रयोगम् आरभन्त तदा पाषाणकालस्य अन्त्यम् अभवत्। मनुष्याः प्रथमम् ताम्रम् समयोजयन्। ताम्रकाल: पञ्चसहस्रवर्षेभ्यः प्राक् आरभत। पाषाणकाले त्रयः खण्डाः सन्ति। ते पौराणपाषाणकाल: मध्यमपाषाणकाल: नवपाषाणकाल: । नवपाषाणकालीना: कौलालम् अध्यगच्छन्। तदा एव ते लेखनम् अपि अकुर्वन्।

पाषाणपरशुः
पाषाणकालमनुष्यः तरुं छिनत्ति

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पाषाणयुगम्&oldid=409408" इत्यस्माद् प्रतिप्राप्तम्