एषः पूगवृक्षः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । अयं पूगवृक्षः आङ्ग्लभाषायां Betel tree इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Areca catechu इति । पूगफलं किञ्चित् वाणिज्यफलोदयः । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते ।

betel palm
Fruiting specimen
Fruiting specimen
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Arecales
कुलम् Arecaceae
वंशः Areca
जातिः A. catechu
द्विपदनाम
Areca catechu
L.[१]
पर्यायपदानि
  • Areca faufel Gaertn.
  • Areca hortensis Lour.
  • Areca cathechu Burm.f.
  • Sublimia areca Comm. ex Mart.
  • Areca himalayana Griff. ex H.Wendl.
  • Areca nigra Giseke ex H.Wendl.
  • Areca macrocarpa Becc.
पूगवाटिका

टिप्पणी सम्पादयतु

  1. "Areca catechu information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-02. 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पूगवृक्षः&oldid=480582" इत्यस्माद् प्रतिप्राप्तम्