प्रमुदितवदना।

प्रतिचरणम् अक्षरसङ्ख्या १२

प्रमुदितवदना भवेन्नौ ररौ। केदारभट्टकृत- वृत्तरत्नाकर:३.५२

।।। ।।। ऽ।ऽ ऽ।ऽ

न न र र

यति: पादान्ते।

उदाहरणम् -

भवति च यदि धर्मलोपोऽथवा, प्रबलतर इहाप्यधर्मो यदा। मम भवति तदावतारोऽर्जुन, सदवन-खलदण्डनार्थं सदा॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=प्रमुदितवदना।&oldid=408966" इत्यस्माद् प्रतिप्राप्तम्