महाबलिपुरम्

 
महाबलिपुरम्

महाबलिपुरम् तमिळ्नाडुप्रदेशस्य काञ्चीपुरमण्डले एकम् नगरम् अस्ति । महाबलिपुरम्चेन्नैतः दक्षिणभागे ५० कि.मी दूरे वङ्गसागरस्य पार्श्वे स्थितम् । जनाः एतत् स्थलं मामल्लपुरमिति कथयन्ति । एतन्नगरम् पौराणिक ऐतिहासिकस्थलम् अस्ति । प्रथमे शतके प्टोलमीनामयवनलेखकस्य काले महाबलिपुरम् प्रमुखम् नौकश्रयपट्टनम् आसीत् । पेरिप्लस् नाम लेखनात् अस्य स्थलस्य महत्त्वं न ज्ञातमासीत् । भारतियवणिकाः अस्मात् नौकासु विदेशान् प्राप्तवन्तः । क्रिस्ताब्दे ६-७ शतके पल्लवराजैः अत्र समुद्रवाणिज्यं कृतम् आसीत् । अस्मिन् क्षेत्रे पल्लवराजैः स्थितानि बहूनि अश्मशिल्पकानि सन्ति । अस्मिन् रथमन्दिरमण्डपमूर्तिषु पल्लवशिल्पीनाम् कुशलता दृश्यते । इदम् क्षेत्रम् UNESCO विश्वपरम्परास्थानम् अस्ति।

(अधिकवाचनाय »)