लोकसभा

 

लोकसभा (आङ्ग्ल: House of People, हिन्दी: निम्नसदन, लोकसभा) भारतगणराज्यस्य संसदः निम्नसदत्वेन परिगण्यते । धर्मचक्रपरिवर्तनाय लोकसभायाः ध्येयवाक्यम् अस्ति । भारतगणराज्यस्य नागरिकाणां मतदानेन एतस्य सदनस्य प्रतिनिधीनां चयनं भवति । भारतीयसंविधाने लोकसभायाः सदस्यानाम् अधिकतमसङ्ख्या ५५२ निर्धारिता अस्ति । लोकसभायाः एकः सदस्यः पञ्चलक्षात् सार्धसप्तलक्षजनानां प्रतिनिधित्वं करोति । पञ्चशताधिकं त्रिंशत् (५३०) सदस्याः राज्यानां, विंशतिः (२०) सदस्याः च केन्द्रशासितप्रदेशानां प्रतिनिधित्वं कुर्वन्ति । लोकसभायाः कार्यकालः पञ्चवर्षीयः भवति ।

(अधिकवाचनाय »)