प्रवेशद्वारम्:योगदर्शनम्

स्वागतं ते हार्दं
प्रवेशद्वारं योगदर्शनम्

योगसम्बद्धाः ग्रन्थाः

शङ्कराचार्यः

अद्वैतवेदान्तः

दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् । अस्य मतस्य प्रवर्तकः शङ्कराचार्यः । अद्वैतदर्शनं शङ्कराचार्यः प्रस्थानत्रयेण श्रुतिस्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादितमस्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकं पुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति । चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति ।

(अधिकवाचनाय)



अपेक्षिताः लेखाः

वर्गः

प्रवेशद्वारम्:योगदर्शनम्/योगसंस्थाः

प्रवेशद्वारम्:योगदर्शनम्/बाह्यसम्पर्काः