बि एम् डब्ल्यू (i8) , इति यानम् आदौ बि एम् डब्ल्यू दक्षगतिवैज्ञानिकी धारणा (BMW Concept Vision Efficient Dynamics)इति नाम्ना बि एम् डब्ल्यू संस्थया प्रस्तुतितमसीत् । यानमिदं वैद्युतिनशक्तियुक्तं तथा विशेष-PHEV(plug-in hybrid electric vehicle) व्यवस्थासम्पन्नम् । प्राथमिकावस्थायायां फ़्रैङ्कफ़र्ट यान्त्रिकप्रदर्शिन्यां (२००९) टर्बोडिजेल्-युक्तस्य यानस्य(i8) उन्मोचनम् अभूत्[८] । अनन्तरवर्तीकाले बि एम् डब्ल्यू i8 गैसोलिन्-शक्तिसम्पन्नस्य यानस्य प्रस्तुतिकरनमभूत् २०११ तमे वर्षे फ़्रैङ्कफ़र्ट यान्त्रिकप्रदर्शिन्याम् [९]। २०१५ बि एम् डब्ल्यू i8 याने भविष्यति ७.२ kWh लिथियम्-लौहशक्तिसञ्चयकोषः, येन प्रायः 35 किमी (22 मील) सीमायां यानाय शक्तिवितरणं भवति[६] । वस्तुतः उत्पादनसंस्करणे 2.5 ली/100 किमी (0.1 मील/इम्प॰ गैल॰; 0.1 मील/यूएस गैल॰)पर्यन्तम् इन्धनक्षमता अस्ति ।

बि एम् डब्ल्यू (i8)
BMW i8
BMW i8
संक्षिप्तविवरणम्
निर्माणम् बि एम् डब्ल्यू
उपनाम

बि एम् डब्ल्यू दक्षगतिवैज्ञानिकी धारणा

(Concept Vision Efficient Dynamics)
उत्पादनम् लैपजिग्, जर्मनी
प्रारूपकारः मारियो माज्दान्दजिक् (Mario Majdandzič) (दक्षगतिवैज्ञानिकी धारणा)[१]
बेनैट् ज्यकोब् (Benoit Jacob) (उत्पादनम्- i8)[२]
रिचर्ड् किम् (Richard Kim) (२०११ i8 धारणा)[३]
यानस्य अवयवविषयाः
श्रेणिः क्रीडायानम्
ग्रैन्ड् ट्युरर्
शैली २-द्वारयुक्तं कोपे
सन्दर्भयानम् BMW i3
शक्तिप्रसङ्गः
ईन्जन् १.५L टर्बोचालितं I3 (इन्जिन्) गैसोलिन्[४]
वैद्युतिनयन्त्रम् 98 किलोवॉट (131 अश्वशक्ति)[४]
विद्युत्शक्तिः ७.२kWh लिथियम्-लौहशक्तिसञ्चयकोषः[५]
सीमा 500 किमी (310 मील) कम्फोर्ट् मोड्-मध्ये[६]
600 किमी (370 मील) इको-प्रो मोड्-मध्ये[४]
वैद्युतिनसीमा 35 किमी (22 मील)[६]
आयामः
चक्राधारः 2,800 मिमी (110 इंच)[७]
दैर्घ्यः 4,700 मिमी (190 इंच)[७]
स्थूलत्वम् 1,940 मिमी (76 इंच)[७]
उच्चता 1,300 मिमी (51 इंच)[७]
भारः 1,500 किलोग्राम (3,300 पाउन्ड)


ईन्जिन् सम्पादयतु

Petrol engines
प्रारूपम् वर्षः प्रकारः/कोड् शक्तिः, torque@rpm
i8 2014- 1,499 सीसी (91.5 घन इंच) I3 turbo 231 PS (170 किलोवॉट; 228 अश्वशक्ति)@5800, 320 न्यूटन मीटर (236 पाउन्ड-फ़ुट)@3700
hybrid synchronous motor 131 PS (96 किलोवॉट; 129 अश्वशक्ति)@?, 250 न्यूटन मीटर (184 पाउन्ड-फ़ुट)@0rpm
combined 362 PS (266 किलोवॉट; 357 अश्वशक्ति)@?, 570 न्यूटन मीटर (420 पाउन्ड-फ़ुट)@?

परिवर्तनम् सम्पादयतु

Petrol engines
Model Years Types
i8 2014- 6-speed automatic (combustion engine), two-stage automatic (electric motor)

विक्रयणम् सम्पादयतु

चित्रवीथिः सम्पादयतु

टिप्पणी सम्पादयतु

  1. "BMW Vision EfficientDynamics, Design Process, Mario Majdandzic, Exterior Design (08/2009)". आह्रियत 10 March 2013. 
  2. http://www.bmwblog.com/2012/12/24/bmwblog-interviews-benoit-jacob-head-of-design-bmw-i/
  3. http://inhabitat.com/photos-bmw-unveils-i3-electric-car-and-i8-hybrid-electric-vehicle-on-us-soil-for-the-first-time/bmw-i8-with-designer-richard-kim/
  4. ४.० ४.१ ४.२ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; Specs2013 इत्यस्य आधारः अज्ञातः
  5. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; BMWi8Specs इत्यस्य आधारः अज्ञातः
  6. ६.० ६.१ ६.२ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; ProdSpecs इत्यस्य आधारः अज्ञातः
  7. ७.० ७.१ ७.२ ७.३ उद्धरणे दोषः : अमान्या <ref> शृङ्खला; ANE082013 इत्यस्य आधारः अज्ञातः
  8. Sam Abuelsamid (2009-08-29). "Frankfurt Preview: BMW reveals Vision EfficientDynamics turbodiesel plug-in hybrid concept [w/VIDEO]". Autoblog.com. आह्रियत 2013-08-07. 
  9. Shaun Bailey (2011-09-13). "BMW i8 Concept - 2011 Frankfurt Auto Show". Road & Track. आह्रियत 2011-10-02. 

बाह्यसम्पर्काः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बि_एम्_डब्ल्यू_(i8)&oldid=438948" इत्यस्माद् प्रतिप्राप्तम्