मध्वाचार्यस्य सूत्रप्रस्थानकृतिषु अन्यतमः ब्रह्मसूत्रभाष्यम्| अतीवसरळं समृद्धं इदं भाष्यं मध्वसिद्धान्तस्य सारांशं प्रकटयति| एतद्भाष्यानुसारेण व्व्याएद्सारचितं ब्रह्मसूत्रं समन्वयाध्याय अविरोदाध्याय साधनाध्याय फलाध्याय भेदेन चतुर्धा |

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मसूत्रभाष्यम्&oldid=409503" इत्यस्माद् प्रतिप्राप्तम्