भट्टेन्दुराजा (Bhattenduraja) एकः संस्कृतकविः विद्यते । एषः अभिनवगुप्तस्य गुरुः आसीत् । एषः एकः महान् आलङ्कारिकः, प्राज्ञश्च आसीत् इति लोचनग्रन्थे उल्लेखः वर्तते ।भट्टेन्दुराजा एव प्रतिहारेन्दुराजा इत्यपि श्रूयते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भट्टेन्दुराजा&oldid=438447" इत्यस्माद् प्रतिप्राप्तम्