भारतस्य राजनैतिकपक्षाः

भारस्य संविधानस्य अनुगुणं भारतस्य राजकीयपक्षाः' भारतस्य विविधराज्येषु सांविधानिकाधिकारार्थं स्पर्धन्ते एकस्मात् अधिकराज्येषु सांविधानिकाधिकारयुताः सदस्यवन्तः पक्षाः राष्ट्रियपक्षाः इति कथ्यन्ते ।एतेषु एते मुख्याः सन्ति ।

भारतस्य राज्येषुअहिकारस्थाने स्थिताः राजकीयपक्षाः

राष्ट्रियपक्षाः सम्पादयतु

पक्षः संक्षेपः अध्यक्षः/अध्यक्षा


बहुजनसमाजवादीपक्षः बि.एस्.पि कुमारीमायावती
भारतीयजनतापक्षः भाजप श्रीनितिन् गड्करी
भारतीय साम्यवादी पक्षः सि.पि.ऐ/भासाप श्री ए.बि.बर्दन्
भारतीयसाम्यवादीपक्षः(मार्क्स्वादिनः) सि.पि.ऐ९एम्)/भासाप(मा) श्रीप्रकाश कराट्
भारतीयराष्ट्रियकाङ्ग्रेस् भाराका/ऐ.एन्.सि श्रीमतीसोनिया गान्धी
राष्ट्रियकाङ्ग्रेस्पक्षः एन्.सि.पि/रा.का.प श्रीशरद्पवार्

वर्गः राजकीयपक्षाः

फलकम्:भारत राजकीयपक्षाः