मालवीरागः (Malavi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । पूर्विथाट् गणस्य रागः भवति । अस्य रागस्य वादिस्वरः ऋषभः (रे) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति। षाडवजात्यासहितः भवति । शृङ्गाररसप्रतिपादकः रागः भवति । अस्य रागस्य प्रशस्तकालः सायङ्कालः भवति ।

श्लोकः सम्पादयतु

पीनस्तनी शुभ्रविलासनेत्रा नितम्बबिम्बप्रतिबद्धकाञ्ची ।
मुखारविन्दसुरगीतरम्या नृत्याङ्गना मालविकाप्रवीणा ॥

  • आरोहः - स रे ग म प, म ध स
  • अवरोहः - स नि प म ग रे स
  • पक्कड - ध स नि प म, म ग रे स

समयः सम्पादयतु

सायं ४ तः ६ पर्यन्तं प्रशस्तकालः भवति ।

थाट् सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मालवीरागः&oldid=480792" इत्यस्माद् प्रतिप्राप्तम्