मुद्राराक्षसम् विशाखदत्तेन लिखितं संस्कृतनाटकम्। चाणाक्षः चाणक्यः धननन्दस्य निग्रहं कर्तुं चन्द्रगुप्तमौर्यम् उपकरोति। चन्द्रगुप्तः राज्ञा पर्वतकेन सह नन्दराज्यं जयति। ततः युक्त्या विषदग्धः पर्वतकः म्रियते। तस्य पुत्रः मलयकेतुः नन्दमन्त्री राक्षसः च मगधं जेतुं योजनां कुरुतः। परं चाणक्यः छ्लेन मलयकेतुं जयति।

पीठिका सम्पादयतु

संस्कृतस्य निखिलेभ्यः नाटककारेभ्यः भिन्नोऽयं विशाखदत्त नामा नाट्यकारः यः कूटनीतिं, राजनीतिञ्चाश्रित्य नाटकं निर्मितवान् ।कवेः राजवंशसम्भवात् राजनीतिषु पक्षपातो दृश्यते । विशाखदात्तस्य पितामहः श्रीवटेश्वरदत्तः वत्सराजाभिधस्य देशस्य सामन्तराजाऽऽसीत् । पिता चास्य भास्करदत्तः ‘महाराजा’ इत्युपाधिनामङ्कृत आसीत् । विशाखदत्तः कौटिल्यार्थशास्त्रस्य शुक्रनीतिशास्त्रस्य च प्रकाण्डविद्वान् आसीत् ।ज्योतिः दर्शनन्यायशास्त्रेषु चास्य नैपुण्यं दृश्यते । वैदिकधर्मावलम्बी विशाखदत्तः बौध्दधर्ममपि अत्यादरेण समवलोकयति स्म । अस्यैतानि नाटकानि प्राप्यन्ते – (१) मुद्राराक्षसम्, (२) देवीचन्द्रगुप्तम्, (३) अभिसारितवञ्चितकम्

स्थितिकालः सम्पादयतु

विशाखदत्तस्य स्थितिकालविषये विविधानि मतानि सन्ति । डा. जायसवालमहोदयः अस्य स्थितिकालं ४०० ईस्वीयशताब्द्याः समीपे मन्यते । केचित् समालोचकाः षष्ठयां शताब्द्याम् अस्य समयं मन्यन्ते । ४९० शताब्द्यां श्रीवराहमिहिरः बुहत्संहितायामस्योल्लेखं करोति, अतः वराहमिहिरात् पूर्वं पञ्चमशताब्द्यां विशाखदत्तस्य समयः स्वीकरणीयम् इति न्यायसङ्गतं प्रतिभाति । अस्य कृतिषु मुद्राराक्षसं महनीयं नाटकं विद्यते । पात्राणां चरित्रचित्रणबलेन कथितुं शक्यते यत् सफलमिदं नाटकं यत्र विशाखदत्तस्य भाषा- शैली, कवित्वशक्तिः एतद् द्वयमपि कवेः वैशिष्ट्यं तनोति । वस्तुतः अस्य नाटके न हि कालिदाससदृश्ं कल्पना –भाव- चाञ्चल्यं, न वा भवभूतिरिव हृदय- विदारक- करुणधारा कुत्रापि प्रवहति, न च भट्टनायकसदृशं सैनिकानां प्राणान् प्रणयितुः निमन्त्रणं विलोक्यते । विशाखदत्तस्य नाटकेऽपि युध्दं भवाति, परमत्र द्वयोः राजनीतिज्ञयोः बुध्दिवैभवास्त्रेण समरं भवति नास्त्रेण,मुद्राराक्षसे चाणक्यराक्षसौ निजकूटनीत्या विलक्षणं राजनीतिकयुध्दं सन्दर्श्य दर्शकान् मोहयतः । अत्र तु विनैवास्त्रं शुत्र- जयो भवति । अतः मुद्राराक्षसं संस्कृतनाटकेषु निः सन्देहम् द्वितीयनाटकमिति निश्चप्रचम् ।

मुद्राराक्षसस्य विशिष्टता सम्पादयतु

असत्यामपि शृङ्गारकथायामसत्यपि च प्रणयव्यापारकाले नाटकमिदमलौकिकेन सरसत्वेनामूलमाचूलं चाप्यायितं वर्तते । ओजोगुण एवात्र तथा समृध्दो यथा सामाजिकमनोरञ्जानाय वस्त्वन्तरं नापेक्षते । स्त्रीपात्रस्याभावे विदूषकस्य चाभावे सत्यपि यदिदं नाटकमेतावत्सरसं जातं तदस्य रचयितुः काव्यकलाप्रवीणतायाः परमं प्रमाणम् ।

यद्यपिवेणीसंहारनामकं नाटकमपि भूयसा प्रोक्तगुणशालि, परं तत्र युध्दस्य वातावरणं दर्शकानां मनसि किमपि विचित्रं भीतिमिश्रं वैरस्यं सृजति । अस्मिंस्तु ‘विनैव युध्दादार्येण जितं दुर्जयं परबलमिति परा तृप्तिः । यथाऽऽधुनिकेषपन्यासेषु गहनः कथातन्तुर्वाचकानाकर्षति, मध्ये विरन्तुमवसरं न ददात्ति, तथैवात्र पाठकानां जिज्ञासा कदापि मध्ये न विश्रान्तिमासादयति । कुतूहलवर्धकमाख्यानं नाट्यस्य जीवितं तदत्र पर्याप्तभावेनावस्थितमिति चमत्कारि नाटकमदम् । सुघटितकथावस्तुयोजनायां व्यक्तित्वपूर्णपात्रचरित्रचित्रणे, ओजस्विवातावरणोपन्यासे च नाटकमिदमद्वितीयमिति सर्वसम्मतम् ।

मुद्राराक्षसे नायकः सम्पादयतु

अस्य नाटकस्य नायकचन्द्रगुप्तश्चाणक्यो वेति विचारविषयः । केचित् प्रधानफलाश्रयताया चन्द्रगुप्तं नायकं मन्येन्तेऽपरे कथातन्तुसञ्चालनप्रधानतया चाणक्यमेव नायकं स्वीकुर्वन्ति । वस्तुतत्त्वे चिन्त्यमाने चाणक्य एव नायकः सिद्ध्यति । मुद्रया निगृहीतो राक्षसो यत्र तन्मुद्राराक्षसमिति व्युत्पत्तौ मुद्राप्रवर्त्तकस्य नायकत्वं सिध्दिप्रायम् । सत्यव्रतसिंहद्विजेन्द्रनाथावपि मतमिदं समर्थयतः । विशाखदत्तस्य देवीचन्द्रगुप्तं नाम नाटकान्तरम्

विशाखदत्तकृतं देवीचन्द्रगुप्तनामकं नाटकान्तरमपि प्राप्यते । रामचन्द्रगुणचन्द्रकृते नाटकदर्पणे नाम ग्रन्थेऽस्य विस्तृतमुध्दरणं प्राप्यते । भोजस्य सरस्वतीकण्ठाभरणे अभिनवगुप्तस्य अभिनवभारत्थां चास्योल्लेखो दृश्यते । अत्र नाटके शकराजस्य कारागारात् रामगुप्तस्य महिष्या ध्रुवदेव्याः चन्द्रगुप्तकृत उध्दारो वर्णितः । एतन्नाटकेतिवृत्तमादायैव जयशङ्करप्रसादेन हिन्दीभाषायां ध्रुवस्वामिनी’ नाम नाटकं प्रणीतम् ।

मुद्राराक्षसे काव्यगुणाः सम्पादयतु

मुद्राराक्षसस्य शैली विलक्षणतमा, अलङ्काराणां प्रयोगोऽपि हृद्यतमः । आदावेव –

                            आस्वादिताद्विरदशोणितशोणशोभां सन्ध्यारुणामिव कलां शशलाञ्छनस्य ।
                                              जृम्भाविदारितमुखस्य मुखात्स्फुरन्तीं को हर्त्तुमिच्छति हरेः परिभूय दंष्ट्राम् ।

इति पद्यमोजोगुणगुम्फिततया नितान्तमनोरमम् । अत्रत्यं शरदृतोर्वर्णनमतिरमणीयम् –

                                आकाशं काशपुष्पच्छविमभिभवता भस्मना शुल्कयन्ती
                                               शीतांशोरंशुजालैर्जलभरमलिनां क्लिन्दती कृत्तिमैभीम् ।
                               कापालीमुद्वहन्ती स्रजमिव धवलां कौमुदीमित्यपूर्वां
                                              हासश्रीराजहंसा हरतु तनुरिव क्लेशमैशो शरद्वः ।

नाटकस्य स्वरूपम् सम्पादयतु

नाटकमिदम् आद्यन्तं यावत् ओजस्वितायाः पौरुषस्य चोपरि आधारिभूतमस्ति । यद्यपि महाकविभासस्य ‘प्रतिज्ञायौगन्धरायणम्’ कूटनीत्याधारीभूतं नाटकं विद्यते, परमस्मिन् मुद्रराक्षसे या ओजस्विता दरीदृश्यते । न सा प्रतिज्ञायौगन्धरायणे संस्कृतसाहित्ये ‘वेणीसंहारम्’ निः सन्देहं वीररसस्य सफलं नाटकमस्ति, परन्तु अनेनापिमुद्राराक्षसस्य तुलना कर्तुं न शक्यते । यतो हि वेणीसंहारनाटके युध्द- भीषणता, नाटकस्य वातावरणं नितरां भयावहं करोति स्थाने- स्थाने सैनिकानाम् अन्योऽन्यसंघट्टने नाटकस्य वातावरणं सर्वदैव खटखटायते अतः ऐतिहासिक- राजनैतिक- क्थाभूतं वीररसपूर्णमपि ‘वेणीसंहारनाटकं’ मुद्राराक्षसस्य न तुलामुपयाति । मुद्राराक्षसेऽपि युध्दं तु भवति, परमत्र सैनिकानां युध्दं न भवति द्वयो राजनीतिज्ञयोः राजनीति- समराङ्गणे कूटबुद्ध्यस्त्रेण् समरं भवति नास्त्रेण”न,धनुषापि वा । चन्द्रगुप्तस्य कथनमिदम्- 'विनैव युध्दादार्येण् जितं दुर्जयं परबलमिति युक्तियुक्तं प्रतिभाति । अतः मुद्राराक्षसं नाटकसाहित्येऽद्वितीया कृतिरिति कथने नातिशयोक्तिः । मुद्राराक्षसे विशाखदत्तस्य शैली पुरुषार्थपूर्णास्ति। पुत्रानुरुपं भावनिरुपणं तथा भाषाप्रयोगश्च दृश्यते । तृतीयाङ्के शरदर्तोः वर्णनं नितान्तं प्रभावपूर्णं विद्यते । विशाखदत्तः नाटकं वीररसपूर्ण्ंअ तथौजपूर्णं च कर्तुं यथाशाक्तिः प्रयत्नशीलः दृश्यते सफलश्चाभूत् । पाराणां चरित्रचित्रणेऽपि कविप्रतिभा सर्वातिशायिनी । भाषा –भावयोः शैलीपात्रचरित्रचित्रणयोः कवित्वशक्तेश्च सम्यकतया कृतायां समालोचनायां मुद्राराक्षसः विशाखदत्तस्य अद्वितीयम् ऎतिहासिकं नाटकमस्ति ।

मुद्रणानि सम्पादयतु

आधाराः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मुद्राराक्षसम्&oldid=480808" इत्यस्माद् प्रतिप्राप्तम्