लम्बाणिमहिला साम्प्रदायिकवेषे

लम्बाणिजनानां मूलम् सम्पादयतु

लवणस्य उद्योगं कुर्वन्ति स्म इति कारणेन लम्बाणि नाम आगतमस्ति । लम्बाणिजनान् आहत्य २७ पर्यायनामभिः सूचयन्ति । तावदेव न, तेषां १६ उपजातीनां नामानि विशिष्टानि सन्ति । तेषां विभिन्नं व्यवसायवृत्तिम् आधारीकृत्य जातिनामानि सन्ति - बञ्जारा, बणजारा, बनजारा, बञ्जारि, ब्रिञ्जारि, बञ्जारे, ब्रजवासि, लमाणि (लम्बाणि), लमान, लम्बाडा, लम्बाडि, लबान, लभान, लभानि, लोभाना, बळदिया, लादेनिया, सुगालि, गवार(गौरिया), गवारिया, गंवारिया(गमळिया), गावला, कङ्गि (कङ्गशिया), घाणद्, शिरकिबन्द शिङ्गाडे, शिरकिवाला च इति । गोरबञ्जारा, ढाढिबञ्जारा, सनार, नावि, थालिया, सिङ्गाडिया, बागोरा, डिगोरा, चामणिया, मारुजोगि, भाट, मथुरा चारण, रोहिदास, धनकुटे बञ्जारा एते उपजातयः । एते रजपूतवंशीयाः । लम्बाणिजनानां मूलस्थानं राजास्थानम्

लम्बाणिजनानाम् आचरणानि सम्पादयतु

एतेषु अनेकविधाः विवाहपद्धतयः सन्ति । विधवाविवाहः, विच्छेदितानां विवाहाः, प्रजावत्याः देवरेण सह च विवाहाः इत्यादयः । बहुपत्नित्वं प्रचलने अस्ति । एते शक्तिदेवतानाम् उपासकाः । मरियम्म, करियम्म, दुर्गम्म, चामुण्डी (कङ्काळि), हुलिगेम्म(वाग्जायि) एताभिः शक्तिदेवताभिः सह सातीसत्ति, सातीभवानी देव्योः च आराधनां कुर्वन्ति । सेवाभाया लम्बाणिजनानाम् आराध्यदेवः । तं चमत्कारिपुरुषः, पुराणपुरुषः, सिद्धिपुरुषः च इति एते भावयन्ति । गीतानि, नृत्याणि च लम्बाणिजनाः जन्मतः एव अभ्यसन्ति । ते पर्वणि, उत्सवे, विवाहे, अन्येषु कार्यक्रमेषु च गीतं नृत्यं च कुर्वन्ति । लम्बाणिस्त्रीणां नृत्यानि बहुविधानि भवन्ति । तानि विवाहनृत्यं, तीज् नृत्यं, यष्टिक्रीडानृत्यं, लोटानृत्यं, वृष्टिरायस्य नृत्यं, दैवसम्बद्धं नृत्यं च इत्यादीनि । डप्पु, नगारि, दुम्मि, कांस्यस्य गङ्गाळ, घटं, खञ्जरि च एतेषां वाद्यानि । लम्बाणिजनानां वस्त्रस्य उपरि सूत्रद्वाराविन्यासग्रथनं क्सूतिकला इति प्रसिद्धम् अस्ति । लम्बाणिस्त्रियः कसूतिकलां विना वस्त्रं न धरन्ति । तेषां वस्त्राणि वर्णमयानि, कलात्मकानि च भवन्ति । महिलानां चोले, निचोले, उपरितन आच्छादकेषु च लघुवस्त्राणि योजयित्वा, लघुलघु दर्पणान् योजयित्वा च बहुविन्यासान् कुर्वन्ति । मध्येमध्ये गुच्छं, नाणकं, नूपुरं च योजयित्वा ग्रथयन्ति । एते लम्बाणिनामिकां भाषां वदन्ति । लम्बाणिभाषायाः लिपिः नास्ति । राजस्थानिकथानां, गीतानां, लोकोक्तीनां, प्रहेलिकानां , लोकगीतानाम् , विश्वासानां, ऐतिह्यानां च महान् भाण्डारः एव अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=लम्बाणिजनाङ्गः&oldid=370327" इत्यस्माद् प्रतिप्राप्तम्