श्री कृष्णदेवरायविश्वविद्यालयः

श्री कृष्णदेवरायविश्वविद्यालयः सम्पादयतु

श्री कृष्णदेवरायविश्वविद्यालयःभारते आन्ध्रप्रदेशे अनन्तपुरजनपदेविद्यमानःएकः सार्वजनीनविश्वविद्यालयः। अयं विश्वविद्यालयः 1981.जूलै.25 तमे वर्षे प्रारब्धः। कलापोषकसेय शिक्षासंरक्षकस्य षोडशशताब्दीयविजयनदराधीशस्य श्रीकृष्णदेवरायनाम्ना स्थापितः।

इतिहासः सम्पादयतु

1958 तमे वर्षे स्थापितस्य श्रा वेङ्कटेश्वर विश्वविद्यालयस्य स्नातकोत्तर केन्द्रतः उद्भूतःअयं विश्विद्यालयः1976 तमे वर्षे स्वायत्तप्रतिठामवाप । अस्य विश्वविद्यालयस्य प्रथम कुलपतिःश्री एम्. एबेल् मबोदयः1981तः1897 पर्यन्तं आसीत्। 1987 तमे वर्शे विश्वविद्यालयानुदान आयोगद्वारा प्राप्त आर्थिकसहायेन 1.2 कोटिरूप्यकाणां मूलधनव्ययेन श्री कृष्णदेवरायप्रबनसंस्था आरब्धा। एक-केन्द्रक आवासीयसंस्थारूपेण आरब्धःअयं विश्वविद्यालयः1988 तमे वर्षे पूरणतया अलुबन्धविश्वविद्यालयः सञ्जातः।श्री कृष्णदेवरायविश्वविद्यालयस्य परिधौ विद्यमानं कर्णूल् नगरस्थं स्नातकोत्तरकेन्द्रम् 1993 तमे वर्षे श्री कृष्णदेवरायविश्वविद्यालयस्य परिधौ समानीतम्। 2006 तमे वर्षे श्री कृष्णदेवरायविश्वविद्यालये स्वीयवित्तेन अभयान्त्रिक-प्राविधिक महाविद्यालयः आरब्धः।

परिसरः सम्पादयतु

अयं विश्वविद्यालयःग्रामीणवातावरणे 500 विश्वविद्यालयेस्मिन् विज्ञानोपकरणकेन्द्रं, संङ्गणककेन्द्रम्, आरोग्यकेन्द्रम्,व्यायामशाला, मुक्ताकाशक्रीडाङ्गणम्, एकं सभाङ्गणम्, विद्याविभाग, प्रयोगशाला, छात्रावासः, कर्मचारिवर्गगृहाणि च सन्ति।

शैक्षिककार्यक्रमाः सम्पादयतु

अस्यविश्वविद्यालयस्य ग्रन्थालये 13,600 प्राचीनग्रनथाःसन्ति। अनिसूचितजातिःजनजातिवर्गाणां कृते एकः पुस्तककोशः (INFLIBUET) विश्वविद्यालयीयग्रन्थालयसम्बद्धतन्त्रांशोSपि (soul) उपलभ्यते।

सम्बद्धाः लेखाः सम्पादयतु