सदस्यः:धीरेन्द्र मिश्रा/प्रयोगपृष्ठम्

* अ- पुल्लिड्गस्वरः (रामवत्)(विष्णु)। सम्पादयतु

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा अः अौ अाः
द्वितीया अम् अौ अान्
तृतीया एन -एेः चतुर्थी अाय आभ्याम् एभ्यः
पञ्चमी आत्-द् आभ्याम् एभ्यः
षष्ठी अस्य अयोः आनाम्
सप्तमी अयोः एषु
सम्बो. हे अ हे अौ हे अाः

* अा- पुल्लिड्गस्वरः (हाहावत्) (ब्रह्मा) सम्पादयतु

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा अा अौ अाः
द्वितीया अाम् अौ अान्
तृतीया -आभिः चतुर्थी आभ्याम् आभ्यः
पञ्चमी आः आभ्याम् आभ्यः
षष्ठी आः आोः आम्
सप्तमी अोः आसुुु
सम्बो. हे अाः हे अौ हे अाः

* इ- पुल्लिड्गस्वरः (काम) सम्पादयतु

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा अयः
द्वितीया इम् ईन्
तृतीया इना -इभिः चतुर्थी अये इभ्याम् इभ्यः
पञ्चमी एः इभ्याम् इभ्यः
षष्ठी एः योः ईनाम्
सप्तमी औः योः ईषुः
सम्बो. हे ए हे ई हे अयः

* स्त्रीलिङ्गः क्षुध् शब्दः । सम्पादयतु

विभक्ति एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा क्षुत्-द् क्षुधौ क्षुधः
द्वितीया क्षुधम् क्षुधौ क्षुधः
तृतीया क्षुधा क्षुधाभ्याम क्षुदभिः
चतुर्थी क्षुधे क्षुधाभ्याम क्षुदभ्यः
पञ्चमी क्षुधः क्षुधाभ्याम क्षुदभ्यः
षष्ठी क्षुधः क्षुधोः क्षुधाम्
सप्तमी क्षुधि क्षुधोः क्षुत्सु
सम्बो. हे क्षुत्-द् हे क्षुधौ हे क्षुधः