==

Gauri Priya C Nair
जन्म 29-03-2004
Kerala
नागरिकता Indian
शिक्षणम् Triple Majors- Economics, Political Science, Economics
गृहनगरम् Kerala

==

2230776gauripriyacnair/प्रयोगपृष्ठम्

मम परिचयः। सम्पादयतु

            मम नाम गौरीप्रिया सी नायर | अहं केरलदेशे जातः वर्धितः च | केरल मम गृहनगरम् अस्ति| मम संयुक्तं कुटुम्बम् अस्ति| मुख्यतया मम कुटुम्बं मम माता, पिता, भगिनी, मम पितुः माता, अहं च सन्ति| मम पितुः नाम चन्द्रभानुः अस्ति, सः दुबईनगरे स्थिते प्रेसमध्ये २५ वर्षाणाम् अधिकं कालात् कार्यं कुर्वन् अस्ति| मम मातुः नाम सन्ध्या, सा अध्यापकः अस्ति| सा केरलदेशस्य एकस्मिन् विद्यालये अध्यापयति तस्याः विषयः हिन्दी अस्ति| मम भगिन्याः नाम देवनान्धा अस्ति, सा अमृतविद्यालये ७ कक्षायां पठति। मम पितामह्याः नाम ओमना अम्मा अस्ति सा ८६ वर्षीयः अस्ति। एतत् मम कुटुम्बम् अस्ति, अतीव उत्तमः परिवारः यत्र अहं सर्वदा सुखी अस्मि|

          अधुना मम विषये अहं मम मातापितृणां ज्येष्ठा कन्या अस्मि | मम जन्म २००४ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के अभवत्| अहं अमृतविद्यालयात् विद्यालयस्य आरम्भं कृतवान् यत्र अहं १२ वर्षाणि यावत् छात्रः आसम्।अमृतविद्यालये अहं संस्कृतं मम भाषारूपेण स्वीकृतवान्। अहं नूतनभाषाम् अध्येतुं इच्छामि स्म तथा च अहं मन्ये संस्कृतम् अस्माकं संस्कृतिः परम्परायाः च सह अधिकं सम्बद्धम् अस्ति, येन अहं तस्याः प्रेम्णः अभवम्| अतः अहं ६ तः १० कक्षापर्यन्तं संस्कृतभाषाम् अधीतवन्।अहम् अन्यस्मात् विद्यालयात् अध्ययनं निरन्तरं कृतवान् यत्र अहं मानविकीम् अङ्गीकृतवान्।स्वयं अहं कलासु क्रीडासु च अतीव उत्तमः अस्मि।अहं १२ वर्षाणि यावत् नृत्यस्य अध्ययनं करोमि।नृत्ये भरतनाट्यम्, कुचिपुडी, मोहिनीयतम्, काढकाली च अध्ययनं सम्पन्नम्।यदा अहं अमृतविद्यालये अध्ययनं कुर्वन् आसीत् यत् मम प्रथमं विद्यालयम् आसीत् तदा मम वाद्ययन्त्राणां वाद्ययन्त्राणां अध्ययनस्य आवश्यकता आसीत् यस्य कारणात् अहं वायलिन, कीबोर्ड, बांसुरी इत्यादीनां वाद्ययन्त्राणां अपि अध्ययनं कृतवान् | अहं पाठस्पर्धासु अपि भागं गृह्णामि येषु च संस्कृत-मलयालम-पाठयोः अधिकं भागं गृह्णामि।धार्मिकग्रन्थेषु साहित्येषु च अहं हरिनामा कीर्तनम्, नारायणीयम्, गीताप्रतियोगितासु भागं गृह्णामि स्म तथा च अस्य कृते अहं १२ कक्षापर्यन्तं निरन्तरं पुरस्कारं प्राप्नोमि स्म।केरलदेशे अहं छात्राणां कृते भारतीयसंस्कृतेः विषये तथा च बालसमाजमे हिन्दुधर्मस्य धर्मपरम्पराणां विषये कक्षाः गृह्णामि।एते सर्वे मम सांस्कृतिकाः कलागुणाः सन्ति येषां प्रेम्णः, आदरः च मम सम्पूर्णजीवने।मम माता एव व्यक्तिः अस्ति या मां एतेषु सर्वेषु कला- सांस्कृतिक-कार्यक्रमेषु सक्रियताम् अयच्छत् येन मम आत्मविश्वासः, एतानि विविधानि वस्तूनि प्राप्तुं च साहाय्यं कृतम् | क्रीडायां अहं कबड्डीक्रीडकः अस्मि तथा च अहं क्रीडां बहु प्रेम करोमि| अहं खो खो अपि क्रीडति। मम महाविद्यालये अहं विश्वविद्यालयस्य खो खो दलस्य अस्मि।मम अपि फुटबॉलं क्रिकेट् च द्रष्टुं बहु रोचते।मम पिता क्रिकेट्-क्रीडायाः अतीव लब्धः अस्ति अतः मम अपि रोचते।मम शौकः नृत्यं, गायनं, पुस्तकपठनं च अस्ति।

                   अहं पुस्तकानि पठितुं प्रीयते यत् अहं १० कक्षायां आसम् तदा एव कर्तुं आरब्धवान्।अधिकांशतः अहं आङ्ग्लपुस्तकानि पठामि किन्तु पुस्तकानि अपि पठितुं प्रीयते यत् अस्माकं ऐतिहासिकघटनानां,संस्कृतेः परम्पराणां च विषये कथाः कथयति।मम महत्त्वाकांक्षा सिविलसेवकः भवितुम् अस्ति। अहं सिविलसेवापरीक्षां लिखितुम् इच्छामि।एतत् अतीव कठिनं प्राप्तुं किन्तु अहं तत् सम्भवितुं परिश्रमं करिष्यामि।अहम् अस्य कारणात् मम —महाविद्यालये अर्थशास्त्रे, राजनीतिशास्त्रे, समाजशास्त्रे च त्रिगुणप्रमुखपदवीं स्वीकृतवान्। मम एतानि विषयाणि अतीव प्रियाः आसन् तथा च अहं मन्ये यत् एतेन मम लक्ष्यस्य प्राप्तौ साहाय्यं भविष्यति।मम लक्ष्यं प्राप्तुं मम परिश्रमस्य आवश्यकता अस्ति तथा च अहं मन्ये मम महाविद्यालयः वास्तवतः तत् कर्तुं अवसरान् प्रदाति।छात्राः इति नाम्ना अस्माकं बहवः कार्याणि अध्ययनं कर्तुं च सन्ति। तस्य कारणात् वयं कदापि स्वस्य गुणानाम्, कौशलस्य, सर्वस्य च विषये चिन्तयितुं समयं न प्राप्नुमः येषां अधिकतया उपयोगः, विकासः च कर्तुं शक्यते।अस्य कार्यस्य माध्यमेन अहं तत् कर्तुं समर्थः अभवम्। अहं स्वस्य विषये चिन्तयितुं आरब्धवान्, सर्वे गुणाः कौशलं च के सन्ति, मम सर्वे शुभाशुभपक्षाः के सन्ति, मम कृते सर्वाणि वस्तूनि किं महत्त्वपूर्णानि सन्ति तथा च सर्वं यत् मम बहुधा साहाय्यं कृतवान्।एवं प्रत्येकं कश्चन स्वस्य दैनन्दिनजीवने किञ्चित् समयं व्यतीतव्यः तान् अवगन्तुं यत् आत्मनः प्रेम्णः भवति।

अधुना एव अहं मम विश्वविद्यालयेन आयोजितायां अन्तर्राष्ट्रीयप्रतियोगितायां अपि भागं गृहीतवान् यत् अन्तर्राष्ट्रीयविषयेषु विषयः अस्ति।अहं कर्णाटकराज्यस्य लोकनृत्यस्य नूतनं नृत्यरूपं कमसाले अपि अध्ययनं कर्तुं आरब्धवान्। अस्य नृत्यरूपस्य मम प्रथमः प्रदर्शनः २०२३ तमे वर्षे रंगसौरभा इति नाम्ना प्रसिद्धे स्पर्धायां आसीत् यस्मिन् अहम् अस्य आयोजनस्य कृते स्वविश्वविद्यालयस्य प्रतिनिधित्वं कृतवान् ।जैनविश्वविद्यालयेन आयोजितायां प्रतियोगितायां अहं भागं गृहीतवान्। प्रभव इति नाम्ना प्रसिद्धा संस्कृतस्पर्धा आसीत् यस्मिन् अहं गीथागायने भागं गृहीतवान् तदर्थं च नारायणीयं गायितवान्।मम विश्वविद्यालयः ये विविधाः कार्यक्रमाः प्रदाति ते अस्माकं शैक्षणिकविकासाय अपि च व्यक्तिगतविकासाय उत्तमाः सन्ति। अहम् अपि मम विश्वविद्यालयात् अधिकांशं साहाय्यं प्राप्तुं समर्थः अस्मि यथा आधारभूतसंरचना, संकायसमर्थनम्, एक्स्पोजरः, इत्यादीनि बहवः। एतेषां सर्वेषां सह अहं सफलः, दयालुः, बलवान् च व्यक्तिः इति विकसितुं प्रयतमानोऽस्मि ।

[१] [२] [३] [४] [५] [६]

  1. "Chilanka Aranmula". 
  2. "Chilanka Aranmula - Mohiniyattam". 
  3. "Chilanka Aranmula- Kadhakali". 
  4. "Amrita Vidyalayam". 
  5. "wikipedia". 
  6. "Wikimedia".