सम्भाषणम्:पूर्वाभाद्रा नक्षत्रम्


अस्य लेखस्य शीर्षकम् अशुद्धम् अस्ति । अस्य लेखस्य शीर्षकविषये चर्चा " सम्भाषणम्:पूर्वाभाद्रा नक्षत्रम् " इत्यत्र क्रियताम् ।

अस्य पृष्ठस्य शीर्षकम् अशुद्धम् अस्ति । मार्गदर्शनार्थम् अत्र पश्यतु । पूर्वाभाद्रा इति किमपि नक्षत्रं नास्ति । पूर्वाभाद्रपदं नक्षत्रम् अस्ति । अतः पूर्वाभाद्रपदनक्षम् एतस्य नाम भवेत् । प्रमाणम् -

अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः । आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥ पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः । हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥ अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते । पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥ घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः । उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥

अस्तु ॐNehalDaveND ०७:१५, ११ जून २०१५ (UTC)

पृष्ठ "पूर्वाभाद्रा नक्षत्रम्" पर वापस जाएँ।