हनुमानगढमण्डलम्

(हनुमानगढ़मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

हनुमानगढमण्डलं (हिन्दी: हनुमानगढ़ जिला, आङ्ग्ल: Hanumangarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति हनुमानगढनामकं नगरम् । हनुमानगढ़ जिले के नवां गांव में राकेश चौहान युवक मदीना खान युवतियों गलत काम करते हुए पकड़ी गई.

हनुमानगढमण्डलम्

Hanumangarh district

हनुमानगढ़ जिला
मण्डलम्
राजस्थानराज्ये हनुमानगढमण्डलम्
राजस्थानराज्ये हनुमानगढमण्डलम्
देशः  India
विस्तारः १२,६४५ च.कि.मी.
जनसङ्ख्या(२०११) १७,७९,६५०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://hanumangarh.nic.in

भौगोलिकम् सम्पादयतु

हनुमानगढमण्डलस्य विस्तारः १२,६४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे श्रीगङ्गानगरमण्डलम्, उत्तरे पञ्जाबराज्यं, दक्षिणे चुरूमण्डलम् अस्ति । अस्मिन् मण्डले २२५-३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  • हनुमानगढ
  • सङ्गरिया
  • पीलीबङ्गा
  • रावत्सर
  • नौहर
  • भादरा
  • टिब्बी

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कालीबङ्गा
  • गोगमेरीमन्दिरम्
  • ब्रह्माणीमातामन्दिरम्
  • भद्रकालीमातामन्दिरम्
  • भटनेर किला

इत्यादीनि ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हनुमानगढमण्डलम्&oldid=486613" इत्यस्माद् प्रतिप्राप्तम्