हुब्बळ्ळी (Hubballi) (कन्नड: ಹುಬ್ಬಳ್ಳಿ) -कर्णाटकराज्ये धारवाडमण्डले विद्यमानं प्रमुखं नगरम् एतत् । प्रसिद्धः श्रीसिद्धरूढस्वामिमठः मूरुसाविरमठः, मुरुघामठः, नृपतुङ्गबेट्ट, श्रीसाईबाबामन्दिरं, केदारलिङ्गज्योतिनां मन्दिरं, वरुरुप्रदेशे (१६ कि.मी) जैनानां नवग्रहतीर्थक्षेत्रं, भवानीशङ्करदेवालयः (२९ कि.मी दूरे ) दर्शनीयानि सन्ति । शिवरात्रिसमये सिद्धारूढमठे उत्सवः प्रचलति । अत्र श्रीसिद्धारूढस्वामिनः स्मारकम् अस्ति । हुब्बळ्ळीतः ३५ कि.मी दूरे अण्णिगेरे स्थले श्रीः अमृतेश्वरदेवालयः अस्ति । शिलादेवालये ७६ स्तम्भाः सन्ति । प्राकारे देवानां पौराणिकविषयानां च चित्रणम् अस्ति । होय्सल-चालुक्य-विजयनगर -आदिलषाहीशासनम् अत्र आसीत्।

Hubli
—   City  —
उन्कल् सरोवरः
उन्कल् सरोवरः
Hubli
Location of Hubli
in Karnataka and India
Coordinates 15°21′42″N 75°05′06″E / 15.3617°N 75.0849°E / 15.3617; 75.0849Coordinates: 15°21′42″N 75°05′06″E / 15.3617°N 75.0849°E / 15.3617; 75.0849
राष्ट्रम् भारतम्
भागम् बयलुसीमे
राज्यम् कर्णाटकराज्यम्
मण्डलम् धारवाडमण्डलम्
जनसंख्या

• जनगणना

13,49,563 (2011)

4,292 /km2 (11,116 /sq mi)

कालमण्डलम् भारतीय सामान्यकालमानम्(UTC+05:30)
कोष्ठागार

• उन्नति

200.23 square kilometres (77.31 sq mi)

670.75 metres (2,200.6 ft)

इतिहासः सम्पादयतु

हुब्बळ्ळीनगरस्य इतिहासः राष्ट्रकूटकालादेव दृश्यते ।

बाह्यानुबन्धः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हुब्बळ्ळी&oldid=482252" इत्यस्माद् प्रतिप्राप्तम्