१३०० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् साधारणवर्षम् आसीत् । अस्मिन् वर्षे "पियोट्रो क्रेसेञ्जि" इत्याख्यः "दि ओपस् रुरालियं कमोडोरम्" इत्येतां कृतिम् अलिखत् । सा आधुनिकवाटिकाकृषेः मूलकृतिः । १४७१ तमे वर्षे तस्याः प्रकाशनम् अभवत् । शतकपर्यन्तं तस्याः कृतेः हस्तप्रतिः एव आसीत् । शतकानानन्तरं तस्याः कृतेः प्रकाशनम् अभवत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१३००&oldid=420474" इत्यस्माद् प्रतिप्राप्तम्