१५५४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे स्पेन्-देशस्य पर्यटनकारः फ्रान्सिस्को पजारो नामकः दक्षिण-अमेरिकातः आलुकानि यूरोप्-देशं प्रति आनीतवान् ।
अस्मिन्नेव वर्षे प्रसिद्धः फ्रेञ्च्-वैद्यः जीन् फ्रान्स्व फर्नेल् नामकः मानवानाम् अङ्गानां रचनायाः तथा रोगलक्षणानां च विषये पठ्यपुस्तकम् अलिखत् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१५५४&oldid=420727" इत्यस्माद् प्रतिप्राप्तम्