१६१२ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे इटलीदेशीयः साण्टोरियो नामकः "वैद्यकीयम् उष्णमापकं" निर्मितवान् । सः तस्मिन्नेव वर्षे शरीरभारस्य, आहारस्य, निद्रायाः, रोगाणां च सम्बन्धः अस्ति इत्यपि संशोधितवान् ।
अस्मिन्नेव वर्षे ब्रिटन्-देशस्य आक्स्फर्ड्-प्रदेशस्य "फिसिक् उद्याने" नियन्त्रितव्यवस्थायां सस्यानां वर्धनस्य "ग्रीन् हौस्" आरब्धम् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१६१२&oldid=420785" इत्यस्माद् प्रतिप्राप्तम्