१८२४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

अस्मिन् वर्षे प्राणिनां हिंसाम् अवरोद्धुम् इङ्ग्लेण्ड्देशे "रायल् सोसैटि फार् दि प्रिवेन्षन् आफ् क्रूयल्टि टु आनिमल्" इत्यस्यां संस्थायाः आरम्भः अभवत् ।
अस्मिन्नेव वर्षे "केन्द्रनाडीमण्डल"स्य (सेण्ट्रल् नर्मस् सिस्टम्) विषये फ्लूरेन् नामकस्य संशोधनं प्रकाशितम् ।
अस्मिन् वर्षे प्रिवोस्त् तथा द्युमा नामकौ विज्ञानिनौ "गर्भधारणार्थं शुक्राणुः (स्टेर्म्) अपि आवश्यकः" इति प्रत्यपादयताम् ।

घटनाः सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च सम्पादयतु

अप्रैल-जून सम्पादयतु

जुलाई-सितंबर सम्पादयतु

अक्तूबर-दिसंबर सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia


सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८२४&oldid=421000" इत्यस्माद् प्रतिप्राप्तम्