१८५४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः सम्पादयतु

विश्वस्य प्रथमं "बेबिशो" अस्मिन् वर्षे अमेरिकादेशस्य "ओहयो" इति प्रदेशस्य "स्ट्रिङ्ग् फील्ड्" मध्ये प्राचलत् । तत्र १२७ बालाः भागं गृहीतवन्तः आसन् ।
जान् स्नो नामकः लण्डन्नगरे "कालरा"रोगस्य प्रसाराथं ब्राड्स्ट्रीट् मध्ये विद्यमानं जलस्य उनद्धरणयन्त्रम् एव कारणम् इति विवृणोत् ।
अस्मिन् वर्षे प्रसिद्धः विकासवादस्य प्रवर्तकः थामस् हेन्रि हक्स्लि रायल् स्कूल् आफ् मैन्स् मध्ये "प्रकृतिचरित्र"-विभागे प्राध्यापकपदम् अपि प्राप्नोत् ।
अस्मिन् वर्षे प्रसिद्धः अनुवंशीयनियमस्य निरूपकः ग्रिगोर् जान् मेण्डेल् विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे मार्चमासे २८ तमे दिनाङ्के फ्रान्स्देशेन रष्यादेशस्य उपरि युद्धघोषणं कृतम् ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे नवेम्बरमासस्य १७ दिनाङ्के ईजिप्ट्देशे "सुयेज्"वाहिन्याः उद्घाटनम् अभवत् ।

अज्ञात-तिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे मार्चमासस्य १४ दिनाङ्के प्रसिद्धः रासायनिकचिकित्सातज्ञः पाल् एर्लख् जन्म प्राप्नोत् ।

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे एप्रिल्-मासस्य २२ तमे दिनाङ्के "नोबेल्-शान्तिप्रशस्त्या"पुरस्कृतः बेल्जियंदेशस्य न्यायवादी हेन्रि ला फोल्टन् जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के फ्रेञ्च्रसायनशास्त्रज्ञः "नोबेल्"प्रशस्तिपुरस्कृतः पाल् सेबाटियर् जन्म प्राप्नोत् ।

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८५४&oldid=411494" इत्यस्माद् प्रतिप्राप्तम्