१८६४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे हर्बर्ट् स्पेन्सर् नामकः "बलवतां जीवनम्" इति विषयं प्रतिपाद्य चार्ल्स् डार्विन् इत्यस्य "विकासवादं" समाजस्य स्थितौ संसोजयितुं प्रायतत ।
अस्मिन्नेव वर्षे भारतदेशस्य हिमाचलप्रदेशराज्यस्य राजधानी शिमला आङ्ग्लप्रशासनेन ब्रिटिशशासनस्य ग्रीष्मकालीनराजधानी इति घोषिता ।
अस्मिन् वर्षे भारतदेशस्य कर्णाटकराज्यस्य बेङ्गळूरुनगरे "कण्टोन्मेण्ट्" इति प्रदेशे "लेडीकर्जन्"वैद्यालयः आरब्धः ।

जन्मानि सम्पादयतु

अस्मिन् वर्षे सुप्रसिद्धः कृषिविज्ञानी आफ्रिकामूलीयः जार्ज् वाशिङ्ग्टन् कार्वर् अमेरिकादेशे जातः ।

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अस्मिन् वर्षे अक्टोबर्-मासस्य ९ दिनाङ्के प्रसिद्धः ब्रिटिष्-साम्राज्यस्य ब्रिटिष्-अधिकारी रेजिनाल्ड् डैयर् जन्म प्राप्नोत् ।

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८६४&oldid=411504" इत्यस्माद् प्रतिप्राप्तम्