१८७८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

अस्मिन् वर्षे सत्यव्रतसामश्रमिणा सामवेदारण्यसंहिता मुद्रयित्वा प्रकाशिता ।
अस्मिन् वर्षे प्रख्यातः रसायनचिकित्सातज्ञः पाल् एर्लख् लैप्जिग्-तः वैद्यपदवीं प्राप्नोत् ।

जन्मानि सम्पादयतु

अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी डा. लेस्लि सि. कोल्मन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतदेशस्य केरलराज्यस्य "पोन्नानी" समीपस्थे "चेन्नर"ग्रामे साहितीसपर्यापरे वळ्ळत्तोळ् इति गृहे मलयाळमहाकविः वळ्ळत्तोळ् नारायणमेनोन् जन्म प्राप्नोत् ।
अस्मिन् वर्षे भारतस्य अन्तिमः गवर्नर् गनरम्, स्वातन्त्र्ययोद्धा, भारतरत्नप्रशस्तिभूषितः चक्रवर्ती राजगोपालाचार्यः जन्म प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८७८&oldid=411519" इत्यस्माद् प्रतिप्राप्तम्