१८९५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः सम्पादयतु

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे फेब्रवरिमासस्य ९ दिनाङ्के विलियं जि मार्गन् नामकः "वालिबाल्"क्रीडाम् आरब्धवान् ।

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे एप्रिल्-मासस्य १४ दिनाङ्के "स्लोवेनिया"देशे महान् भूकम्पः जातः ।

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

अज्ञाततिथीनां घटनाः सम्पादयतु

जन्मानि सम्पादयतु

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ११ दिनाङ्के भारतस्य स्वातन्त्र्ययोद्धा, समाजसंस्कारकः भारतरत्नविभूषितः विनोबा भावे महाराष्ट्र्राज्ये "गागोडे" इति ग्रामे जन्म प्राप्नोत् ।

जनवरी-मार्च् सम्पादयतु

अस्मिन् वर्षे जनवरिमासस्य १२ दिनाङ्के बहूनाम् औषधानां संशोधकः भारतीयः यल्लाप्रगडसुब्बरावः जन्म प्राप्नोत् ।

एप्रिल्-जून् सम्पादयतु

जुलै-सेप्टेम्बर् सम्पादयतु

अक्टोबर्-डिसेम्बर् सम्पादयतु

निधनानि सम्पादयतु

जनवरी-मार्च् सम्पादयतु

एप्रिल्-जून् सम्पादयतु

अस्मिन् वर्षे जून्-मासस्य २९ तमे दिनाङ्के विकासवादस्य समर्थकः थामस् हेन्रि हक्स्लि मरणम् अवाप्नोत् ।

जुलै-सेप्टेम्बर् सम्पादयतु

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २८ तमे दिनाङ्के रोगनिरोधकक्रमस्य अन्वेषकः लूयीस् पाश्चर् इहलोकम् अत्यजत् ।

अक्टोबर्-डिसेम्बर् सम्पादयतु

बाह्य-सूत्राणि सम्पादयतु

Calendopedia

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=१८९५&oldid=411538" इत्यस्माद् प्रतिप्राप्तम्