श्लोकः सम्पादयतु

()

 
गीतोपदेशः
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

अयं भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।

पदच्छेदः सम्पादयतु

आवृतं ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३९ ॥

अन्वयः सम्पादयतु

कौन्तेय ! ज्ञानिनः नित्यवैरिणा कामरूपेण दुष्पूरेण अनलेन च एतेन ज्ञानम् आवृतम् ।

शब्दार्थः सम्पादयतु

अन्वयः सरलसंस्कृतम्
कौन्तेय कुन्तीसुत
ज्ञानिनः विदुषः
नित्यवैरिणा नित्यशत्रुणा
कामरूपेण इच्छारूपेण
दुष्पूरेण पूरयितुमशक्येन
अनलेन अग्निना
एतेन अनेन
ज्ञानम् ज्ञानम्
आवृतम् आच्छादितम् ।

व्याकरणम् सम्पादयतु

सन्धिः सम्पादयतु

  1. ज्ञानिनो नित्यवैरिणा = ज्ञानिनः + नित्यवैरिणा – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः च
  2. दूष्पूरेणानलेन = दुष्पूरेण + अनलेन - सवर्णदीर्घसन्धिः

समासः सम्पादयतु

  1. नित्यवैरिणा = नित्यं वैरी, तेन – सुप्समासः
  2. कामरूपेण = कामेन रूपाणि यस्य सः, तेन - बहुव्रीहिः

तद्धितान्तः सम्पादयतु

  1. ज्ञानी = ज्ञान + इनि (मतुबर्थे) ज्ञानम् अस्य अस्मिन् वा अस्ति ।
  2. वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति ।

अर्थः सम्पादयतु

हे अर्जुन ! अयं कामः ज्ञानिनां सर्वदा वैरी । विषयैः पूरयितुम् अशक्यः अयम् अग्निः इव भाति । तादृशः कामः ज्ञानम् आवृत्य वर्तते ।

शाङ्करभाष्यम् सम्पादयतु

किं पुनस्तदिदंशब्दवाच्यं यत् कामेनावृतमित्युच्यते-आवृतमिति । आवृतमेतेन ज्ञानं ज्ञानिनो नित्यवैरिणा। ज्ञानी हि जानात्यनेनाहमनर्थे प्रयुक्तः पूर्वमेवेति।दुःखी च भवति नित्यमेव, अतोऽसौ ज्ञानिनो नित्यवैरी नतु मूर्खस्य । स हि कामं तृष्णाकाले मित्रमिव पशयंस्तत्कार्ये दुःखे प्राप्ते जानाति तृष्णायाहं दुःखित्वमापादितइति न पूर्वमेव । अतो असौ ज्ञानिन एव नित्यवैरी। किंरूपेण, कामरूपेण काम इच्छैव रूपमस्येति कामरूपस्तेन दिष्पूरेण दुःखेन पूरणमस्येति दुष्पूरस्तेनानलेन नास्यालं पर्याप्तिर्विद्यत इत्यनलस्तेन ।।39।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
धूमेनाव्रियते वह्निः...
आवृतं ज्ञानमेतेन... अग्रिमः
इन्द्रियाणि मनो बुद्धिः...
 
कर्मयोगः

१) ज्यायसी चेत्कर्मणस्ते... २) व्यामिश्रेणेव वाक्येन... ३) लोकेऽस्मिन् द्विविधा निष्ठा... ४) न कर्मणामनारम्भात्... ५) न हि कश्चित्क्षणमपि... ६) कर्मेन्द्रियाणि संयम्य... ७) यस्त्विन्द्रियाणि मनसा... ८) नियतं कुरु कर्म त्वं... ९) यज्ञार्थात्कर्मणोऽन्यत्र... १०) सहयज्ञाः प्रजाः सृष्ट्वा... ११) देवान्भावयतानेन... १२) इष्टान्भोगान् हि वो देवा... १३) यज्ञशिष्टाशिनः सन्तो... १४) अन्नाद्भवन्ति भूतानि... १५) कर्म ब्रह्मोद्भवं विद्धि... १६) एवं प्रवर्तितं चक्रं... १७) यस्त्वात्मरतिरेव स्यात्... १८) नैव तस्य कृतेनार्थो... १९) तस्मादसक्तः सततम्... २०) कर्मणैव हि संसिद्धिम्... २१) यद्यदाचरति श्रेष्ठः... २२) न मे पार्थास्ति कर्तव्यं... २३) यदि ह्यहं न वर्तेयं... २४) उत्सीदेयुरिमे लोका... २५) सक्ताः कर्मण्यविद्वांसो... २६) न बुद्धिभेदं जनयेद्... २७) प्रकृतेः क्रियमाणानि... २८) तत्त्ववित्तु महाबाहो... २९) प्रकृतेर्गुणसम्मूढाः... ३०) मयि सर्वाणि कर्माणि... ३१) ये मे मतमिदं नित्यम्... ३२) ये त्वेतदभ्यसूयन्तो... ३३) सदृशं चेष्टते स्वस्याः... ३४) इन्द्रियस्येन्द्रियस्यार्थे... ३५) श्रेयान्स्वधर्मो विगुणः ३६) अथ केन प्रयुक्तोऽयं... ३७) काम एष क्रोध एष... ३८) धूमेनाव्रियते वह्निः... ३९) आवृतं ज्ञानमेतेन... ४०) इन्द्रियाणि मनो बुद्धिः... ४१) तस्मात्त्वमिन्द्रियाण्यादौ... ४२) इन्द्रियाणि पराण्याहुः... ४३) एवं बुद्धेः परं बुद्ध्वा...


सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

उद्धरणम् सम्पादयतु

अधिकवाचनाय सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आवृतं_ज्ञानमेतेन...&oldid=393861" इत्यस्माद् प्रतिप्राप्तम्