उडुपीमण्डलम्

(उडुपि मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

उडुपीमण्डलम् (Udupi District) कर्णाटकराज्यस्य प्रमुखं मण्डलम्। अस्य मण्डलस्य केन्द्रम् उडुपीनगरम् अस्ति। अस्मिन् मण्डले बहूनि प्रेक्षणीयस्थलानि सन्ति। तेषु उडुपी,मल्पे, कापु, पाजकक्षेत्रम्,सैंट् मेरीस् ऐल्यान्ड् प्रमुखाणि। अनेकानि ऐतिहासिकस्थानानि च सन्ति ।

उडुपिमण्डलम्

ಉಡುಪಿ ಜಿಲ್ಲೆ
मण्डलम्
उडुपिमण्डलस्य यक्षगानम्
उडुपिमण्डलस्य यक्षगानम्
कर्णाटके उडुपिमण्डलम्
कर्णाटके उडुपिमण्डलम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
संस्थापनम् 1997
मुख्यस्थानम् उडुपीनगरम्
उपमण्डलानि उडुपीउपमण्डलम्, कार्कळउपमण्डलम्, कुन्दापुरउपमण्डलम्
Population ११,१२,२४३
भाषाः
 • अधिकृत कन्नडभाषा
 • भाष्यमानाः भाषाः तुलुभाषा, कन्नडभाषा, कोन्कनीभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूतटसंख्या
576 101
ISO 3166 code IN-KA-UD
समुद्रतटः 98 किलोमीटर (61 मील)
बृहत्नगरम् उडुपीनगरम्
Sex ratio 1130 पु/स्त्री
साक्षरतापरिमाणम् 81.25%
अधःपातन 4,302 मिलीमीटर (169.4 इंच)
Website udupi.nic.in
Source

इतिहासः सम्पादयतु

उडुपी इति नाम तुळुभाषायाः ’ओडिपु’ इति शब्देन आगतम् अस्ति । संस्कृते रजतपीठपुरम् इति वदन्ति । राजा रामभोजः परशुराममहर्षिम् ईश्वर- लिङ्गरूपेण आराधितवान् । तपसा प्रसन्नः देवः रजतपीठे साक्षात् दर्शनं दत्तवान् । ततः अस्य नगरस्य रजतपीठपुरम् इति नाम आगतम् । पूर्वं सप्तमशतके अळुपाः अत्र शासनं कृतवन्तः । अनन्तरं होय्सलाः, ततः विजयनगरस्य च प्रशासनम् आसीत् । ततोऽपि अग्रे केळदीनायकानां, टिप्पुसुल्तानस्य, आंग्लानां, अन्ते मद्राससर्वकारे च अङ्गभूतम् आसीत् । १९५६ तमे वर्षे मैसूरराज्योदयकाले केनराविभागरूपेण दक्षिणकन्नडमण्डले प्रविष्टम् आसीत् । पुनः १९९६ तमे वर्षे स्वतन्त्रमण्डलरूपेण अस्तित्वं प्राप्नोत् ।

 
श्रीकृष्णरथः
 
उडुपि श्रिकृष्ण मठ गोपुरम्

उपमण्डलानि सम्पादयतु

उडुपी, कार्कळं, कुन्दापुरम्

तीर्थक्षेत्राणि सम्पादयतु

उडुपी, पाजक, कुञ्जारुगिरि, अम्बलपाडि, पेर्डूरु, कापु, उद्यावर, मल्पे, ओडभाण्डेश्वर, बारकूरु , कुम्भासि, आनेगुड्डे, हूविनकेरे, कार्कळ, पडुतिरुपतिः कोल्लूरु च ।

उडुपी सम्पादयतु

उडुप इति शब्दः उडुपी इति परिवर्तितः अस्ति । उडुप इत्यस्य चन्द्रः इत्यर्थः । अस्मिन् स्थले चन्द्रः दक्षशापपरिहारार्थं तपः आचरितवान् । चन्द्रस्य उग्रतपसा परशिवः अत्र प्रत्यक्षः आसीत् । तस्य स्मरणार्थम् एव चन्द्रमौलीश्वरदेवालयः स्थापितः अस्ति । उडुपीनगरं शिवळ्ळि इति अपि कथयन्ति । पूर्वं शिवबेळ्ळी इति आसीत् इति श्रूयते । वादिराजस्वामिनः महेशरजत इति आकारितवन्तः । रजतपीठम् इत्यपि अस्य नाम अस्ति ।

कृतयुगे परशुरामः २१ वारम् प्रदक्षिणां कृत्वा क्षत्रियाणां संहारं कृतवान् । सर्वां भूमिं ब्राह्मणेभ्यः दत्तवान् । अनन्तरं दत्ते स्थले स्वयं वासकरणम् अनुचितम् इति मत्वा स्वशक्त्या समुद्रम् एव दूरे अपसार्य नवीनं क्षेत्रम् निर्मितवान् । एतत् परशुरामक्षेत्रम् इति ख्यातमस्ति । अनन्तरम् एतत् क्षेत्रं रामभोजस्य वशं कृतवान् । रामभोजः अश्वमेधयागसमये परशुरामम् आहूय रजतपीठासने उपवेशनाय व्यवस्थां कृतवान् । यागानन्तरम् तत्पीठम् पातालमगच्छत् । तस्मिनस्थले शिलालिङ्गः आविर्भूतः तत्र परशुरामस्यापि सान्निध्यम् आस्ति । एतस्य अनन्तासनः अथवा अनन्तेश्वरः इति कथयन्ति । अनन्तासनः एव परशुरामः। एषः देवः एव शिवबेळ्ळिनगरस्य मुख्यप्राणभूतः इव आसीत् ।

श्रीमन्मध्वाचार्यः अस्मिन् देवालये एव् पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलति स्म (अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।

 
उडुपिमण्डलस्य सामन्यं शाकभोजनम्

क्रिस्ताब्दे १२९७ तमे वर्षे हेविळम्बिसंवत्सरस्य माघशुद्धतृतीयायां मध्वाचार्याः श्रीकृष्णस्य सुन्दरप्रतिमाम् आनीय पूर्वाभिमुखं प्रतिष्ठापितवन्तः । कनकदासाय दर्शनं दातुं श्रीकृष्णः स्वयं पाश्चिमाभीमुखी भूत्वा रन्ध्रद्वारा दर्शनम् दत्तवान् । तस्य स्थानस्य '''कनकनकिण्डी''' इति नाम अभवत् । अष्टमठानां यतयः श्रीकृष्णस्य पूजादिकं मासद्वयं यावत् कुर्वन्ति स्म। श्रीवादिराजयतीनां काले मासद्वयस्यापेक्षया वर्षद्वयस्य अवधिः उत्तमः इति निश्चयः अभवत्। अस्य पूजा-कार्यपरिवर्तनस्य ‘पर्यायमहोत्सवः’ इति वदन्ति । एषः पर्यायमहोत्सवः वर्षद्वये एकवारं जनवरीमासस्य तृतीये सप्ताहे प्रचलति । उडुप्याः श्रीकृष्णमन्दिरे कलासांस्कृतिकसङ्गीतकार्यक्रमाः आयोजिताः भवन्ति । मध्वसरोवरः राजाङ्गणं, काष्ठरथः, दीर्घा वृत्ताकारिका राजवीथी, गीताभवनम् इत्येते इतरविशेषाः । मध्वसरोवरे प्लवनयानोत्सवः (तेप्पोत्सवः) प्रचलति । प्रतिदिनम् उडुपिनगरं प्रति बहुजनाः आगच्छन्ति । श्रीकृष्णदर्शनं कृत्वा प्रसादं स्वीकुर्वन्ति मुख्यप्राणं च नमन्ति । गोपीचन्दनशिलायां श्रीकृष्णमूर्तिम् ओडभाण्डेश्वरप्रदेशे मध्वाचार्याः प्राप्तवन्तः । ततः पूर्वम् एकस्य सार्थवाहस्य नौका चण्डमारुतेन ग्रस्ता अभवत् । मध्वाचार्याः योगबलेन नौकां रक्षितवन्तः । सार्थवाहः भक्त्या इष्टं वस्तु स्वीकर्तुं प्रार्थनां कृतवान् । मध्वाचार्याः गोपीचन्दनशिलाम् स्वीकृतवन्तः । तस्यां शिलायां श्रीकृष्णमूर्तिः लब्धा इति अभिप्रायः अस्ति। उडुपीतः ओडभाण्डेश्वरः ४ कि.मी. दूरेऽस्ति । उडुपीतः समीपे समुद्रतीरे मल्पेप्रदेशे मत्स्योद्यमः, कापुप्रदेशे दीपस्तम्भः च प्रसिद्धौ।

• मार्गः- बेङ्गळूरुतः ४२२ कि.मी। राष्ट्रियमार्गः २६।राष्ट्रियमार्गः २७ । मङ्गळूरुतः ५८ कि.मी.। कुन्दापुरतः ४२ कि.मी। रेलयानार्थं कोङ्कणरेलमार्गे इन्द्राळी निस्थानम् ।
• वसतिः -बिर्लायात्रिवासः, श्रीकृष्णमठः, श्रीकृष्णमठे यात्रिकानां भोजनव्यवस्था अस्ति ।
 
उडुपिमल्लिका

२.पाजकम् –(बेळ्वे) सम्पादयतु

श्रीमन्मध्वाचार्याणाम् अवतारभूमिः पाजकक्षेत्रमिति प्रसिद्धम् अस्ति । अत्र मध्वाचार्याणां पूर्वाश्रमस्य गृहम् अक्षराभ्यासशिला दण्डतीर्थं वासुदेवतीर्थं क्षीरदधिपात्रयोः आच्छादनशिलाशरावाः च सन्ति । आयार्याणां पादचिह्नस्थले श्रीवादिराजस्वामिभिः स्थापितं श्रीमध्वाचार्याणां मन्दिरं काणियूरमठस्याधीने अस्ति। एतस्य क्षेत्रस्य दर्शनं सकलपापहारकं जन्मसाफल्यदायकं च । भगवान् वायुदेवः भागवतधर्मासक्तः मध्वाचार्यरूपेण अत्र जन्म प्राप्तवान् इत्यतः एतत् क्षेत्रं गङ्गादिजन्मकारणात् यथा हिमालयस्य श्रेष्ठत्वं तथा एतस्य क्षेत्रस्य श्रेष्ठत्वम् इति जनानां विश्वासः अस्ति ।

 
श्रीकृष्णमठस्य प्रवेशः

मार्गः -उडुपीतः ८ कि.मी । वसतिः -उत्तमवसतिगृहम् अस्ति ।

हट्टियङ्गडि सम्पादयतु

वाराहीनदीतीरे एतत् पट्टनम् अस्ति । कलियुगे गणपतिः दुर्गादेवी च महामान्वितौ भवतः इत्युक्तेः प्रमाणवत् अत्र उभयोः सन्निधानमस्ति । वरसिद्धिदायकः अत्रत्यप्रमुखम् आकर्षणम्। सर्वसिध्दिदायकः इति सर्वेषां प्रीतिपात्रः विनायकः अत्र आराध्यः अष्टमे शतके निर्मितः कृष्णशिलामूर्तिः अत्र राराजते । एषा उद्भवमूर्तिश्च । द्विबाहुयुक्तः वामहस्ते मोदकपात्रधरः जटाधरः वामदिक्शुण्डावान् नवरत्नकिरीटवान् तिष्ठन् एकदन्तः बालगणेशः सर्वाकर्षकश्च अस्ति । मार्गः- शङ्करनारायण -नेरलकट्टे –गुडेअङ्गडितः २ कि.मी। कोल्लूरुतः २५ कि.मी सति -भव्यं वसतिगृहम् अस्ति ।

.कोल्लुरु सम्पादयतु

पुराणानुसारं महारणपुरम् इति प्रसिद्धम् क्षेत्रमेतत् । पश्चिमपर्वतश्रेणीषु कोडचाद्रिपर्वतस्य सानुप्रदेशे श्रीमूकाम्बिकादेवालयः महर्षिणा परशुरामेण रचितः इति पौराणिकाधारः अस्ति । अत्रत्य देवता पर्वतेश्वरी पार्वती श्रीमूकाम्बिकादेवी । इदं सिद्धपीठम् । श्रीशङ्कराचार्याः तपः आचरणीयम् इति निश्चित्य अत्र आगत्य श्रीचक्राराधनं कृतवन्तः इति इतिहासेऽस्ति । गर्भगृहे स्वर्णरेखासहितः शिवलिङ्गः अस्ति । अत्र मूकाम्बिकादेवी शिवेन सह आगत्य लिङ्गरूपेण प्रत्यक्षा भूत्वा मूकासुरं घातितवती । अतः कोल्लूरु शिवशक्त्याः सङ्गमः इति वदन्ति। शक्तिक्षेत्रम् इत्यपि नाम प्राप्तम् अस्ति । पञ्चमुखगणेशः अत्रत्यम् अन्यत् आकर्षणम्। न केवलं कर्नाटकराज्यस्य भक्ताः अपि तु इतरराज्यानां दक्षिणभारतीयाः भक्ताश्च अत्र आगच्छन्ति । तादृशम् आकर्षणम् अस्मिन् क्षेत्रेऽस्ति । श्रीवादिराजस्वामिनः अत्र आगत्य देवीं कात्यायनीं दुर्गे इति प्रार्थितवन्तः । प्रतिदिनम् अत्र होमहवनादिकम् अन्नदानं च प्रचलति।

मार्गः -कुन्दापुरतः ४८ कि.मी
 
कुन्देश्वरपुष्करिणी
बैन्दूरुतः ३२ कि.मी
उडुपितः ८० कि.मी
शिवमोग्ग, बेङ्गलूरु, केरल, तमिळुनाडुतः अपि लोकयानव्यवस्था अस्ति ।
वसतिः -देवालयस्य वसतिगृहाणि सन्ति ।
 
सौपर्णीकानदी - सिन्धुसागरः च कुन्दपुरसमीपे

५. सालिग्रामः सम्पादयतु

सह्स्रवर्षपुरातनं श्रीनृसिंहक्षेत्रमेतत् । अत्र श्रीनरसिंहः द्विभुजः शङ्खचक्र ह्स्तः जटाधारी योगनरसिंहः इति ख्यातः अस्ति गुरुनरसिहः इत्यपि कथयन्ति । देवः पश्चिमाभिमुखः सालिग्रामशिलामूर्तिरुपः । एषा मूर्तिः पीठादन्तेऽस्ति अतः अन्तरनरसिंहः इत्यपि कथयन्ति । कोटाब्राह्मणानाम् आराध्यः सर्वानुग्रहकारकः च।

मार्गः –कुन्दापुर-उडुपी मार्गः

.दण्डतीर्थम् सम्पादयतु

बाल्ये वयसि श्रीमन्मध्वाचार्यः स्वगुरवे गुरुदक्षिणारुपेण एकं तीर्थं निर्माय तस्य जलेन गुरुक्षेत्रं कृषियोग्यं कृतवान् । अत्र दण्डतीर्थम् इति एकः मठः अस्ति । उडुपी- पर्यायमाठाधीशाः अत्र आगत्य गच्छन्ति इति लोकरूढिः ।

मार्गः- उडुपीतः २० कि.मी

७.अम्बलपाडि सम्पादयतु

(उडुपि) उडुपीसमीपे स्थितं पुण्यक्षेत्रं देव्याः क्षेत्रम् । अत्र श्रीजनार्दनः विष्णोः प्रतीकः, काळी च शिवस्य प्रतीकरुपेण स्तः । काळीमूर्तिः ६ पादपरिमितोन्नता उद्घाटितरसना चतुर्भुजा शङ्खचक्रखड्गपात्रायुक्ता अस्ति । रुण्डमालाधारिणी चन्द्रकलाधरा च । शिलामये देवालये भक्तानाम् अभयप्रदा अस्ति । कदाचित् देवी व्यक्तौ समाहिता सती जनानां कष्टं परिहरति ।

मार्गः -उडुपीकृष्णमन्दिरतः ३ कि.मी.

८.कार्कळम् सम्पादयतु

एतत् क्षेत्रं जैनक्षेत्रमिति प्रसिद्धं तथापि अत्र अनन्तपद्मनाभस्य देवालयः सुन्दरः अस्ति । देवः अत्र सर्पशयनः, शिलामूर्तिरुपः, दक्षिणहस्ताधारेण स्थितः, वामहस्तं वामपादे स्थापितवान् च अस्ति । पादयोः समीपे श्रीदेवी भूदेवी च सेवां समर्पयतः । देवस्य ह्स्तेषु पद्म-चक्र- शङ्ख- गदाः सन्ति । अत्र क्षेत्रे चैत्रशुद्धपञ्चमी तः सप्तदिनानि यावत् यात्रामहोत्सवः भवति ।

 
'कर्कळे गोमटेश्वरः
मार्गः – मङ्गलूरुतः ५२ कि.मी । उडुपीतः २६ कि.मी. मूडबिद्रितः २० कि.मी ।
वसतिः- वसतिगृहाणि सन्ति ।

९.कुम्भासी (कुन्दापुरम्) सम्पादयतु

अस्य क्षेत्रस्य गजपुरम् इति कुम्भकाशीति च नाम अस्ति । पूर्वं कुम्भो नाम राक्षसः अत्र आसीत् । द्वापरयुगे श्रीमहागणपतेः अनुग्रहेण भीमसेनः राक्षसं घातितवान् । एतत् हरिहरक्षेत्रमपि । समीपे आनेगुड्डे इत्यत्र महागणपतिक्षेत्रमस्ति । एषः उद्भवमूर्तिः। गौतमऋषिः अत्र गङगाम् आनीय प्रतिष्ठापितवान्। ३ कि.मी दूरे श्रीवादिराजस्वामिनां जन्मस्थलं हूविनकेरे इति क्षेत्रमस्ति ।

 
गजपुरमन्दिरम्
मार्गः- उडुपितः ३२ कि.मी । कुन्दापुरतः ५ कि.मी. मङ्गळूरुतः ९० कि.मी

१०. कोडचाद्रिः(कुन्दापुरम्) सम्पादयतु

 
हिड्ळुमने जलपातः कोडचाद्रिप्रदेशे

कोडचाद्रिपर्वतप्रदेशः श्रीमूकाम्बिकायाः मूलस्थानम् एतत् शङ्करार्चार्याणां तपोभूमिः । अत्र सर्वज्ञपीठम् अम्बावनं चित्रमूलसिंहासनं च स्तः । ३२ हस्तयुक्तः व्याघ्रमूर्तेः विग्रहः अस्ति । उन्नते पर्वते गणपतेः मन्दिरम् अस्ति । पादचारणाय अयं प्रदेशः अत्युत्तमः अस्ति।

मार्गः- जोगजलपाततः ६२ कि.मी. शिवमोग्गतः ३३ कि.मी । होसनगरतः २६कि.मी सागरतः ७ कि.मी. । ततः दशकिलोमीटरपादचारणम् । लघुवाहनानि स्वकीयानि भवन्ति चेदुत्तमम्।
 
कोडचाद्रिप्रदेशः
 
कोडचाद्रिमार्गे अम्बवनम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. १.० १.१ "Know India - Karnataka". Government of India. आह्रियत 6 December 2010. 
  2. GRIndia
"https://sa.wikipedia.org/w/index.php?title=उडुपीमण्डलम्&oldid=480007" इत्यस्माद् प्रतिप्राप्तम्