फलकम्:Infobox Anatomy

उदरम्
उदरम्

उदरं मनुष्यशरीरस्य कश्चन भाग: अस्ति। अस्मिन् अस्माभि: सेवित: आहार: जीर्ण: भवति। उदरे HCl अम्लम् अस्ति। अम्लं क्रिमीन् हन्ति जीर्णीकरणे उपकरोति च। यदि उदरे अम्लता प्रवृद्धा भविष्यति तर्हि उदरव्रणाः सम्भवेत् । पचनादनन्तरं भोजनं लघ्वन्त्रं याति। गोषु चत्वारि उदराणि भवन्ति।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उदरम्&oldid=480013" इत्यस्माद् प्रतिप्राप्तम्